________________
आगम
(४५)
प्रत
सूत्रांक
[ १३० ]
गाथाः
| ॥१-२० ॥
दीप
अनुक्रम [२१३
-२३४]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [ १३०] / गाथा ||७०-७३||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
इत्यादिखेदखरूपः मरणं भयोद्धान्तगजसुकमालहन्तृसोमिलद्विजस्येव प्राणत्यागस्तानि 'लिङ्गं' लक्षणं यस्य + स तथा आह-ननु भयजनकरूपादिभ्यः समुत्पन्नः संमोहादिलिङ्ग भयानक एव भवति, कथमस्य रौद्रत्वं 3, ॐ सत्यं, किन्तु पिशाचादिरौद्रवस्तुभ्यो जातत्वाद् रौद्रत्वमस्य विवचितमित्यदोषः, तथा शत्रुजनादिदर्शने तच्छिरः कर्त्तनादिप्रवृत्तानां पशुशुकरकुरङ्गवधादिप्रवृत्तानां च यो रौद्राध्यवसायात्मको भ्रुकुटीभङ्गादिलिङ्गो ॥ १३७ ॥ रौद्रो रसः सोऽप्युपलक्षणत्वादत्रैव द्रष्टव्यः, अन्यथा स निरास्पद एवं स्याद्, अत एव रौद्रपरिणामवत्पुरुपचेष्टाप्रतिपादकमेवोदाहरणं दर्शयिष्यति, भीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यमित्यलं प्रसङ्गेन । उदाहरणमाह- 'भिउडी' गाहा, त्रिवलीतरङ्गितललाटरूपया कुड्या विडम्बितं विकृतीकृतं मुखं यस्य तत् सम्बोधनं getfastenमुख ! संदष्ठौष्ठः 'त' इति इत इतच 'रुरिमाकिण्णन्ति विक्षिप्तरुधिर इत्यर्थः, 'हंसि' व्यापादयसि पशुम्, असुरो- दानवस्तन्निभः- तत्सदृशः भीमं रसितं शब्दितं यस्य तत्सम्बोधनं हे भीमरसित ! 'अतिरौद्र' अतिशयरौद्राकृते ! रौद्रोऽसि रौद्रपरिणामयुक्तोऽसीति ॥ अथ व्रीडारसं हेतुतो लक्षणतश्चाह
अनुयो०
मलधा
रीया
विणओवयारगुज्झगुरुदारमेरावइकमुप्पण्णो । वेलणओ नाम रसो लज्जासंकाकरणलिंगो ॥ १० ॥ वेलणओ रसो जहा-किं लोइअकरणीओ लजणीअतरंति लज्जयामुत्ति । वारिजंमी गुरुयणो परिवंदइ जं वहुप्पोत्तं ॥ ११ ॥
For P&Palle Cnly
~285~
वृत्तिः
उपक्र
माधि०
॥ १३७ ॥