________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१२७] | गाथा ||२४|| ......................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
*ॐ
[१२७]
गाथा ||१||
COCOC
दतम्, अन्येषां हि संसारिजीवानामौदयिकी गतिः क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीयत्त्वमित्येतद्भावत्रर्य जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकयोगसम्भव ? इति भावः । त्रिकयोगानिर्दिविक्षुराह
तत्थ णं जे ते दस तिगसंजोगा ते णं इमे-अस्थि णामे उदइएउवसमिएखयनिप्फपणे १ अस्थि णामे उदइएउवसमिएखओवसमनिप्फपणे २ अस्थि णामे उदइएउवसमिएपरिणामिअनिप्फपणे ३ अस्थि णामे उदइएखइएखओवसमनिप्फण्णे ४ अस्थि णामे उदइएखइएपारिणामिअनिष्फपणे ५ अस्थि णामे उदइएखओवसमिएपारिणामिअनिष्फपणे ६ अत्थि णामे उवसमिएखइएखओवसमनिप्फपणे ७ अस्थि णामे उवसमिएखइएपारिणामिअनिष्फपणे ८ अस्थि णामे उवसमिएखओवसमिएपारिणामिअनिप्फण्णे ९अस्थि णामे खइएखओवसमिएपारिणामिअनिष्फण्णे१०। कयरे से णामे उदइएउवसमिएखयनिष्फपणे ?, उदइएत्ति मणुस्से उवसंता कसाया खइअं सम्मत्तं, एस णं से णामे उदइएउवसमिएखयनिष्फपणे १, कयरे से
दीप अनुक्रम [१६१-१६३]
C
ASSESC
~258~