________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१२७] / गाथा ||२४|| ..................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२७]
अनुयो मलधा- रीया
वृत्तिः
उपक्र
माधि
गाथा ||१||
बहुवचनं चात्रा तृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावात् मन्तव्यमिति चूर्णिकारः, चन्द्रसूर्यपरिवेषाः-चन्द्रादित्ययोः परितो वलयाकारपुद्गलपरिणतिरूपाः सुप्रतीता एव, प्रतिचन्द्रः-उत्पातादिसूचको द्वितीयश्चन्द्रा, एवं प्रतिसूर्योऽपि, इन्द्रधनु:-असिडमेव, उदकमत्स्यास्तु-इन्द्रधनुःखण्डान्येव, कपिहसितानिअकस्मान्नभसि ज्वलद्भीमशब्दरूपाणि अमोघाः-सूर्यबिम्बादधः कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामादिरेखाः वर्षाणि-भरतादीनि वर्षधरास्तु-हिमवदादयः पाताला:-पातालकलशाः, शेषास्तु ग्रामादयः प्रसिद्धा
एव । अत्राह-ननु वर्षधरादयः शाश्वतत्वात् न कदाचित्तद्भावं मुश्चन्ति तत्कथं सादिपारिणामिकभावव-टू है तित्त्वं तेषां ?, नैतदेवं, तदाकारमात्रतयैव हि तेऽवतिष्ठमानाः शाश्वता उच्यन्ते, पुद्गलास्त्वसङ्ख्येयकालादूर्व
न तेष्वेवावतिष्ठन्ते, किं स्वपरापरे तद्भावेन परिणमन्ति, तावत्कालादूर्वा पुद्गलानामेकपरिणामेनावस्थितेः प्रागेव निषिद्धत्वादिति सादिपारिणामिकता न विरुध्यते, अनादिपारिणामिके तु धर्मास्तिकायादयः, तेषां तद्रूपतया अनादिकालात् परिणतेः, वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भावनीयानि । 'से तमित्यादि |निगमनद्वयम् । उक्तः पारिणामिकः, अथ सान्निपातिकं निर्दिशति
से किं तं सपिणवाइए ?, २ एएसिं चेव उदइअउवसमिअखइअखओवसमिअपारिणामिआणं भावाणं दुगसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं जे
दीप अनुक्रम [१६१-१६३]
x
॥१२१॥
~253