________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
................. मूलं [५] / गाथा ||-|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः
अनुयो०
अधि०
अनुयो र अनुयोगस्य प्रक्रान्तत्त्वात् तद्वक्तव्यताप्रतिवद्धाया अस्या गाथाया इहावसरः, तद्यथा-निक्खेवेगट्ठ निरुत्ति मलधा-1विही पवित्ती य केण वा कस्स? । तदारभेयलक्खणतदरिहपरिसा य सुत्तत्थो॥१॥ अस्या विनेयानुग्रहार्थ रीया व्याख्या-इहानुयोगस्य निक्षेपो-नामस्थापनादिको वक्तव्यः १, तथाऽनुयोगस्यैकार्थिकानि वक्तव्यानि,
यदाह-अणुओगो य निओगो भास विभासा य वत्तियं चेव । एए अणुओगस्स य नामा एगट्ठिया पंचते ॥२॥२, तथाऽनुयोगस्य निरुक्तं वक्तव्यं, तद्यथा-खाभिधायकसूत्रेण सहार्थस्य अनु-नियतः अनुकूलो वा योगः-अस्येदमभिधेपमित्येवं संयोज्य शिष्येभ्यः प्रतिपादनमनुयोगः-सूत्राधेकधनमित्यर्थः, अथवा-एकस्यापि सूत्रस्थानन्तोऽर्थ इत्यर्थो महान् , सूत्रं त्वणु, ततवाणुना-सूत्रेण सहार्थस्य योगो अणुयोगः, तदुक्तम्"निययाणुकुलो जोगो मुत्तस्सत्येण जो य अणुओगो । सुत्तं च अणुं तेणं जोगो अत्थस्स अणुओगो ॥१॥" ३, तथाऽनुयोगस्य विधिर्वक्तव्यो, यथा-प्रथम सूत्रार्थ एव शिष्यस्य कथनीयः, द्वितीयवारायां सोऽपि नियुक्तपकथनमिश्रः, तृतीयवारायां तु प्रसङ्गानुप्रसङ्गागतः सोऽप्यों वाच्या, तदुक्तम्-"सुत्तत्थो खलु
१निक्षेप एकार्थः निरुक्तिः विधिः प्रवृत्तिव्य केन वा कस्य । तदाराणि भेदाः लक्षणं तदहीं परिषद सूत्रार्थः॥१॥ २ अनुयोगध नियोमो भाषा विभाषा वार्तिकं (यक्तिक) चैत्र । एतान्यनुयोगस्य च नामान्य कार्थिकानि पत्र ॥१॥ नियतोऽनुकूलो योगः सूत्रस्वार्थेन यः सोऽनुयोगः । सूर्य चाणु तेन योगोऽस्यानुयोगः ॥१॥ ४ सूत्रार्थः खल प्रथमो द्वितीयो नियुक्ति मिधितो भणितः । तृतीयश्च निरवशेष एप विधिर्भवति अनुयोगे ॥१॥
॥७
॥
~25