________________
आगम
(४५)
प्रत
सूत्रांक
[१२७]
दीप
अनुक्रम [१६१]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१२७] / गाथा ||२३...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ ११९ ॥
चउसपुव्वी खओवसमिए गणी खओवसमिए वायए, से तं खओवसमनिष्कषणे, से तं खओवसमिए ।
असावपि द्विरूपः क्षयोपशमस्तन्निष्पन्नञ्च तत्र विवक्षितज्ञानादिगुणविधातकस्य कर्मण उदयप्राप्तस्य क्षयः सर्वधाऽपगमः अनुदीर्णस्य तु तस्यैवोपशमो - विपाकत उदयाभाव इत्यर्थः, तलच क्षयोपलक्षित उपशमः क्षयोपशमः, ननु चौपशमिकेऽपि यदुदयप्राप्तं तत्सर्वथा क्षीणं शेषं तू न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम् उच्यत इत्यनयोः कः प्रतिविशेषः ?, उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति, प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावता विशेषः । तत्र चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां यः क्षयोपशमः क्षयोपशमरूपः स क्षायोपशमिको भावः, णमिति पूर्ववत्, तद्यथेत्यादिना स्वत एव घातिकर्माणि विवृणोति, शेषकर्मणां तु क्षयोपशमो नास्त्येव, निषिदत्वात् । 'से त' मित्यादि निगमनम् । तेनैव क्षयोपशमेनोक्तस्वरूपेण निष्पन्नः क्षायोपशमिको भावोऽनेकधा भवति, तमाह- 'खाओवसमिया आभिणिबोहियणाणलद्धी' व्यादि, आभिनिवोधिकज्ञानं मतिज्ञानं तस्य लब्धि:- योग्यता खखावरणकर्मक्षयोपशम साध्यत्वात् क्षायोपशमिकी, एवं तावद् वक्तव्यं यावन्मनः पर्यायज्ञानलब्धिः, केवलज्ञानलब्धिस्तु खावरणकर्मणः क्षप एवोत्पथत इति नेहोता, कुत्सितं ज्ञानमज्ञानं मतिरेव
For P&False Cnly
~ 249~
वृत्तिः
उपक्र
माधि०
॥ ११९ ॥