________________
आगम
(४५)
प्रत
सूत्रांक
[१२७]
दीप
अनुक्रम
[१६१]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१२७] / गाथा ||२३...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
या
॥ ११५ ॥
न्ति अतस्तान्यपि तत्रैव पठनीयानि स्युः किमित्यजीवोदयनिष्पन्नेऽधीयन्ते ?, अस्त्येतत् किंत्वौदारिकादिशरीरनामकर्मोदयस्य मुख्यतया शरीरपुङ्गलेष्वेव विपाकदर्शनात् तन्निष्पन्न औवधिको भावः शरीरलक्षणेऽजीव एव प्राधान्याद् दर्शित इत्यदोषः । 'से त' मित्यादि निगमनत्रयम् ॥ उक्तो द्विविधोऽप्यौदयिकः, अथोपशमिकं निर्दिदिक्षुराह -
से किं तं उवसमिए १, २ दुविहे पण्णत्ते, तंजहा उवसमे अ उवसमनिप्फण्णे असे किं तं उसमे ?, २ मोहणिजस्स कम्मस्स उवसमेणं, से तं उवसमे। से किं तं उवसमनिफणे १, २ अणेगविहे पण्णत्ते, तंजहा-उवसंतकोहे जाव उवसंतलोभे उवसंतपेज्जे उबसंतदोसे उवसंतदंसणमोहणिज्जे उवसंतमोहणिजे उवसमिआ सम्मत्तलद्धी उवसमिआ चरितली उवसंतकसायछउमत्थवीयरागे, से तं उवसमनिष्फण्णे । से तं उवसमिए । अयमपि द्विविधः - उपशमस्तन्निष्पन्नश्च तत्र 'उवसमे णं'ति णमिति वाक्यालङ्कारे, उपशमः पूर्वोक्तरूपो मोहनीयस्यैव कर्मणोऽष्टाविंशतिभेदभिन्नस्योपशमश्रेण्यां द्रष्टव्यो न शेषकर्मणां, 'मोहस्सेवोवसमो इति वचनात् उपशम एवोपशमिकः । उपशमनिष्पन्ने तु 'उबसंतकोहे' इत्यादि, इहोपशान्तक्रोधादयो व्यपदेशाः कापि वाचनाविशेषाः (षे) कियन्तोऽपि दृश्यन्ते, तत्र मोहनीयस्योपशमेन दर्शनमोहनीयं चारित्रमो
For P&P
~ 241~
वृत्तिः
उपक्र
माधि०
॥ ११५ ॥