________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
................ मूल [३] / गाथा ||--|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो मलधा
वृत्तिः अनुयो० अधि०
रीया
॥६
॥
स्सवि उद्देसो जाव पवत्तइ ?, इमं पुण पट्टवणं पडुच्च अणंगपविट्ठस्स अणुओगो
(सू० ३-५०४०) अत्र यथाभिहितमुपजीव्याह शिष्यो-'यदीत्यादि, यमुक्तक्रमेण श्रुतज्ञानस्योद्देशः समुद्देशोऽनुज्ञा अनु-| योगश्च प्रवर्तते, तर्हि किमसावङ्गप्रविष्टस्य प्रवर्तते, उताङ्गबाह्यस्येति ?, तत्राङ्गेषु प्रविष्टम्-अन्तर्गतमङ्गप्रविष्टं, श्रुतम्-आचारादि तद्वावं तु उत्तराध्ययनादि, अत्र गुरुर्निर्वचनमाह-'अंगपविहस्सवी स्यादि, अपिशब्दो परस्परसमुच्चयायौँ, अङ्गमविष्टस्याप्युद्देशादि प्रवर्तते, अङ्गाहाह्यस्यापि, 'इदं पुनः' प्रस्तुतं 'प्रस्थापन प्रारम्भ, 'प्रतीत्य' आश्रित्याङ्गवाद्यस्य प्रवर्तते नेतरस्य, आवश्यक ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेतिभावः ॥ ३ ॥
जइ अणंगपविटुस्स अणुओगो, किं कालिअस्स अणुओगो? उक्कालिअस्स अणुओगो?, कालिअस्सवि अणुओगो उकालिअस्सवि अणुओगो, इमं पुण पटवणं पडुच्च
उक्कालिअस्स अणुओगो (सू०४-५०२०) अत्राङ्गबाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह-जह अंगबाहिरस्से'त्यादि, यद्यङ्गबाह्यस्योदेशादिः किमसौ कालिकस्य प्रवर्तते उत्कालिकस्य वा?, द्विधाऽप्यङ्गाबाह्यस्य संभवादितिभावः, तत्र दिवसनिशाप्रथमचरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकम्-उत्तराध्ययनादि, यत्तु कालवेलामात्रवर्ज
॥६
॥
~23~