________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [११५] / गाथा ||१५...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [११५]
भिर्वर्षसहस्रं १७, तेषां शतेन वर्षशतसहस्र, लक्षमित्यर्थः १८, चतुरशीत्या च लक्षैः पूर्वाङ्गं भवति १९, तदपि चतुरशीतिल:गुणितं पूर्व भवति २०, तच सप्ततिकोटिलक्षाणि षट्पश्चाशश्च कोटिसहस्राणि वर्षाणाम्,
उक्तं च-"पुवस्स उ परिमाणं सयरी खलु हुति कोडिलक्खाउ । छप्पण्णं च सहस्सा बोद्धब्बा वासकोदाडीणं ॥१॥" स्थापना ७०५६००००००००००, इदमपि चतुरशीत्या लक्षैगुणितं त्रुटिताङ्गं भवति २१, एतदपि||
चतुरशीत्या लक्षगुणितं त्रुटितं भवति २२, तदपि चतुरशीत्या लक्षैर्गुणितमटटाङ्गं २३, एतदपि तेनैव गुण8कारेण गुणितमटटम् २४, एवं सर्वत्र पूर्वः पूर्वो राशिचतुरशीतिलक्षखरूपेण गुणकारेण गुणित उत्तरोत्तर
राशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं, ततश्च अववाङ्गं २६ अववं २६ हुहुकाझं २७ हहुकं २८ उत्पलाङ्गं २९ उत्पलं ३० पद्माङ्गं ३१ पद्मं ३२ नलिनाङ्गं ३३ नलिनं ३४ अर्थनिपूराङ्ग ३५ अर्थनिपूरं ३६ अयुताङ्गं ३७ अयुतं ३८ नयुताङ्गं ३९ नयुतं ४० प्रयुतानं४१ प्रयुतं ४२ चूलिका ४३ चूलिका ४४ शीर्षप्रहेलिकाङ्गं ४५, एवमेते राशयश्चतुरशीतिलक्षखरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यास्तावद् यावदिमेव शीर्षप्रहेलिकाङ्गं चतुरशीत्या लक्षैगुणितं शीर्षप्रहेलिका भवति ४६, अस्याः स्वरूपमङ्कतोऽपि दश्यते ७५८२६३२५३०७ |३०१०२४११५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६ अग्रे च चत्वारिंशं शून्यशतं १४०, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति, अनेन चैतावता कालमा
१ पूर्वस्य तु परिमाणं सप्ततिः सङ भवन्ति कोटीलक्षाः । षट्पञ्चाशन सहस्राणि बोद्धव्याः वर्षकोटीनाम् ॥ १॥
दीप अनुक्रम [१३८]
~210~