________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१०४] / गाथा ||१२-१५|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०४]
गाथा ||१-४||
तानुसारेण रुचकत्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति
गाथार्थः । इदानीमनन्तरोक्तबीपसमुद्राणामवस्थितिखरूपप्रतिपादनार्धं शेषाणां तु नामाभिधानार्थमाहM"जंबुद्दीवाओ खलु निरन्तरा सेसया असंखइमा । भुयगवरकुसवराविय कोचवराभरणमाई य॥१॥" इति,
व्याख्या-एते पूर्वोक्ताः सर्वेऽपि जम्बूदीपादारभ्य 'निरन्तरा' नैरन्तर्येण व्यवस्थिताः, न पुनरमीषामन्तरेऽपरो मादीपः कश्चनापि समस्तीति भावः, ये तु शेषका भुजगवराय इत ऊध्वं वक्ष्यन्ते ते प्रत्येकमसङ्ख्याततमा|5 ट्रद्रष्टव्याः, तथाहि-'भुजगवरेति पूर्वोक्तादू रुचकबरादू द्वीपादसख्येयान् बीपसमुद्रान् गत्वा भुजगवरो|M
नाम द्वीपः समस्ति, 'कुसवर'त्ति ततोऽप्यसङ्ख्येयाँस्तान् गत्वा कुशवरो नाम द्वीपः समस्ति, अपिचेति
समुचये, 'कोंचवरे'त्ति ततोऽप्यसख्येयाँस्तानतिक्रम्य क्रौश्चवरो नाम द्वीपः समस्ति, 'आभरणमाई यत्ति ट्राएषमसख्येयान दीपसमुद्रानुल्लघ्याऽऽभरणादयश्च-आभरणादिनामसहशनामानव दीपा वक्तव्याः, समु* दास्तु तत्सदृशनामान एव भवन्तीत्युक्तमेवेति गाधार्थः ॥ इयं च गाथा कस्याञ्चिद्वाचनायां न दृश्यत एव,
केवलं कापि वाचनाविशेषे दृश्यते, टीकाचूयोस्तु तद्व्याख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति । तानेवाभरणादीनाह-'आभरणवत्थेत्यादि गाथाद्वयम्, असङ्ख्येयानाम् असख्येयानां दीपानामन्ते आभरणवस्त्रगन्धोत्पल तिलकादिपर्यायसदृशनामक एकैकोऽपि द्वीपस्तावद्वक्तव्यो यावदन्ते स्वयम्भूरमणो बीपः, |शुद्धोदकरसः स्वयम्भूरमण एव समुद्र इति गाथादयभावार्थः ॥ ननु यद्येवं तर्थसख्येयान् बीपानतिक्रम्य ये
दीप अनुक्रम [१२०-१२५]]
अनु. १६ JaE
... सूत्रस्य क्रमांकने मुद्रणदोषत्वात् सू० १०३' स्थाने १०४' इति क्रम: मुद्रितं. तत् कारणात् अत्र मया अपि १०४' इति लिखितम्
~192~