________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................... मूलं [१०१] / गाथा ||१०|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०१]
माधिक
गाथा
॥८५||
||१||
अनुयो। इति चेद्, उच्यते, षट् तावत् मध्यव्यवस्थापितेन सह लभ्यन्ते चत्वारस्तु त्रिकसंयोगा दिग्व्यवस्थापितैमलधा
चतुर्भिरेव केवलैरिति, चतुष्कयोगास्तु चत्वारो मध्यव्यवस्थापितेन सह लभ्यन्ते, एकस्तु तन्निरपेक्षैदिग्व्यव-15 रीया
स्थितैरेवेति सर्वे पञ्च, पञ्चकयोगस्तु प्रतीत एवेति, तदेवं प्रदेशपश्चकप्रस्तारेऽप्यानुपूर्वीणां बाहुल्यं दृश्यते, अत एव तदनुसारेण सद्भावतोऽसङ्ख्येयप्रदेशात्मके लोकेऽन्नानुपूर्वीद्रव्याणां शेषेभ्योऽसङ्ख्यातगुणत्वं भावनीयमित्यलं विस्तरेण । उक्तं भागद्वारम्, साम्प्रतं भावदारम्
णेगमववहाराणं आणुपुब्वीदव्वाई कयरंमि भावे होजा?, णियमा साइपारिणामिए
भावे होजा, एवं दोषिणवि। तत्र च द्रव्याणां व्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च |सादिपारिणामिकत्वात् त्रयाणामपि सादिपारिणामिकभाववर्तित्वं भावनीयमिति । अल्पबहुत्ववारे• एएसि णं भंते ! णेगमववहाराणं आणुपुव्वीदव्वाणं अणाणुपुत्वीदव्वाणं अवत्तव्वगदव्वाण य दव्वट्टयाए पएसट्टयाए दव्वटुपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिआ वा?, गोयमा ! सव्वत्थोवाई गमववहाराणं अवत्तव्वग
CREKAR
%2595%256
दीप
अनुक्रम [११४-११६]
॥॥८५॥
Jatic
~181~