________________
आगम
(४५)
प्रत
सूत्रांक
[१०१]
+
गाथा
||||
दीप
अनुक्रम
[११४
-११६]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ १०१ ] / गाथा ||१०||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ ८४ ॥
व्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असत्येयानां तेषां सर्वदेवोक्तत्वादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालवक्तव्यता, केवलमनानुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु विप्रदेशावगाढस्य पुनस्तथा भवनेऽन्तरकालचिन्तनीयः, शेषा तु व्याख्यादयभावना सर्वाऽपि तथैवेति । उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारमुच्यते
महाराणं आणुपुवीदव्वाई सेसदव्वाणं कइभागे होजा ?, तिष्णिवि जहा दव्वाणुव्व ॥
तत्र यथा द्रव्यानुपूर्व्या तथाऽत्राप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकलक्षणेभ्यः शेषद्रव्येभ्योऽसङ्ख्येयेर्भागैरधिकानि, शेषद्रव्याणि तु तेषामसङ्घयेयभागे वर्तन्त इति । अत्राह - ननु त्र्यादिप्रदेशावगाढानि द्रव्या|ण्यानुपूर्व्य एकैकप्रदेशावगाढान्यनानुपूर्व्यो द्विद्विप्रदेशावगाढान्यवक्तव्यकानीति प्राक् प्रतिज्ञातम्, एतानि चानुपूर्व्यादीनि सर्वस्मिन्नपि लोके सन्त्यतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, तथाहि असत्कल्पनया किल लोके त्रिंशत् प्रदेशाः, तत्र चानानुपूर्वीद्रव्याणि त्रिंशदेव, अवक्तव्यकानि तु पञ्चदश, आनुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति शेषेभ्यः स्तोकान्येव प्राप्नुवन्ति, कथमसङ्घयेयगुणानि स्युरिति, अत्रोच्यते, एकस्मिन्नानुपूर्वीद्रव्ये ये नमःम
For P&Praise Cly
~ 179~
वृत्तिः
उपक्र
माधि०
६ ॥ ८४ ॥