________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [१०१] / गाथा ||१०|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [११]
गाथा
||१||
कप्रदेशरूपे विधिप्रदेशरूपे च क्षेत्रेऽवगाढानां प्रत्येकमसलयेयानां द्रव्यभेदानां सहायतस्तयोरपि प्रत्येकमहै सङ्खयेयभेदयोलोके सद्भावाद्, द्रव्यावगाहभेदेन च क्षेत्रभेदस्येह विवक्षितत्वादिति भावः, वृद्धबहुमतश्चाय
मपि पक्षो लक्ष्यते, तत्त्वं तु केवलिनो विदन्ति । क्षेत्रस्पर्शनयोस्तु विशेषः प्राग् निदर्शित एवेति, गतं स्पर्शनाद्वारम्, अथ कालद्वार
णेगमववहाराणं आणुपुवीदव्वाइं कालओ केवश्चिरं होइ?, एवं तिपिणवि, एर्ग दव्वं पडुच्च जहन्नेणं एर्ग समयं उक्कोसेणं असंखिजं कालं, नाणादव्वाई पडुच्च णि
यमा सव्वद्धा ॥ तत्र क्षेत्रावगाहपर्यायस्य प्राधान्यविवक्षया व्यादिप्रदेशावगाढद्रव्याणामेवानुपूर्व्यादिभावः पूर्वमुक्ता, असतस्तेषामेवावगाहस्थितिकालं चिन्तयन्नाह-'एग दब्वं पडचेत्यादि, अन भावना-दह बिप्रदेशावगाढस्य बा४॥
एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात् प्रदेशत्रयायवगाहभवने आनुपूर्वीव्यपदेशः सञ्जातः, समयं चैकं तद्भावमनुभूय पुनस्तथैव विप्रदेशावगाढमेकप्रदेशावगाद वा तव्यं संजातमित्यानुपूाः समयो
जघन्यावगाहस्थितिः, यदा तु तदेव द्रव्यमसंख्ययं कालं तद्भावमनुभूय पुनस्तथैव विप्रदेशावगाढमेकप्रदेशा&ीवगार्द वा जायते तदा उत्कृष्टतया असङ्ख्येयोऽवगाहस्थितिकाल: सिद्ध्यति, अनन्तस्तु न भवति, विवक्षिते
दीप अनुक्रम
SXEWS
[११४-११६]
~ 176~