________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [९८] / गाथा ||९...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
वृत्तिः उपक्रमाधि
[९८]
अनुयो०
ढीए अन्नमण्णब्भासो दुरूवूणो से तं अणाणुपुवी, से तं उवणिहिआ दव्वाणुपुबी, मलधा
से तं जाणगवइरित्ता दव्वाणुपुत्वी, से तं नोआगमओ दव्वाणुपुव्वी, से तं दवाणुरीया
पुठवी (सू०९८) ॥७७॥ अत्र चापैनिधिक्या द्रव्यानुपूर्ध्या ज्ञातमपि त्रैविध्यं यत्पुनरप्युपन्यस्तं तत्प्रकारान्तरभणनप्रस्तावादेवेति है
मन्तव्यम् । 'अणंतगच्छगयाए'त्ति अत्रैकोत्तरवृद्धिमत्स्कन्धानामनन्तत्वादनन्तानां गच्छ:-समुदायोऽनन्तग-15 च्छस्तं गता अनन्तगच्छगता तस्याम्, अत एव भङ्गा अत्रानन्ता एवावसेया इति। शेषभावना च सर्वा पूर्वो-14 क्तानुसारतः खयमप्यचसेयेति । आह-ननु यथैकः पुद्गलास्तिकायो निर्धार्य पुनरपि पूर्वानुपूर्खादित्वेनोदाहता, एवं शेषा अपि प्रत्येक किमिति नोदाहियन्ते?, अनोच्यते, द्रव्याणां क्रमा-परिपाट्यादिलक्षणः पूर्वानुपूादिविचार इह प्रकान्ता, स च द्रव्यबाहुल्ये सति संभवति, धर्माधर्माकाशास्तिकायेषु च पुद्गलास्ति
कायवन्नास्ति प्रत्येकं द्रव्यबाहुल्यम् , एकैकद्रव्यत्वात्तेषां, जीवास्तिकाये खनन्तजीवद्रव्यात्मकत्वादस्ति द्रव्य-14 ४बाहुल्यं, केवलं परमाणुद्धिप्रदेशिकादिद्रव्याणामिव जीवद्रव्याणां पूर्वानुपूर्व्यादित्वनिवन्धनः प्रथमपाश्चात्या-| दादिभावो नास्ति, प्रत्येकमसदयेयप्रदेशत्वेन सर्वेषां तुल्यप्रदेशत्वात्, परमाणुविप्रदेशिकादिद्रब्याणां तु विष-1
१ प्रत्सन्दारे नास्ति.
SASANCHALEGACASSADOES
दीप
अनुक्रम [१११]
-
-
~165