________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [९७] / गाथा ||९...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
उपक्र
प्रत सूत्रांक
माधि
[९७)
अनुयो वाङ्कानिक्षेपेदित्यर्थः, 'पुवकमो सेसे'त्ति स्थापितशेषानकान्निक्षिप्साङ्कस्य यथासम्भवं पृष्ठतः पूर्वक्रमेण स्थापये-II मलधा-
1दित्य, यः सयपालधुरेककादिः स प्रथम स्थाप्यते वस्तुतया महान विकादिः स पश्चादिति पूर्वक्रमः, पूर्षानुपू-II रीया लक्षणे प्रथमभनके इत्यमेव दृष्टत्वादिति भाव इत्यक्षरघटना । भावार्थस्तु दिग्मात्रदर्शनार्थ सुखाधिगमाय च
त्रीणि पदान्याश्रित्य तावद् दर्यते-तेषां च परस्पराभ्यासे षड़ भङ्गका भवन्ति, ते चैवमानीयन्ते-पूर्वानुपूर्वी-11 ॥७६॥
लक्षणस्तावत् प्रथमो भगः, तद्यथा-१२३, अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एककस्य ताव-| ज्येष्ठ एव नास्ति, दिकस्य तु विद्यते एकः, स तदधो निक्षिप्यते, तस्य चाग्रतरित्रको दीयते, 'उवरिमतुल्ल-4 मित्यादिवचनात्, पृष्टतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः २१३, अत्र च द्विकस्य विद्यते । एकको ज्येष्ठः परं नासी तदधस्तानिक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गाद, एकस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते बिको ज्येष्ठा, स तदधस्तान्निक्षिप्यते, अन्न चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेककत्रिकी क्रमेण स्थाप्येते 'पुव्वक्कमो सेसे'त्तिवचनात् , ततस्तृतीयोऽयं भङ्गः १३२, अत्राप्येककस्य | ज्येष्ठ एव नास्ति, त्रिकस्य ज्येष्ठो छिको, न च निक्षिप्यते, अग्ने सदृशाङ्कपातेन समयभेदापत्ते, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विकः 'उवरिमतुल्ल मित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषस्त्रिको दीयते इति चतुर्थोऽयं भङ्गः३१२, एवमनया दिशा पञ्चमषष्ठावप्यभ्यूह्यो, सर्वेषां चामीषामियं स्थापना-अत्राप्याद्यभङ्गस्य Ans पूर्वानुपूर्वीत्वादन्त्यस्य च पश्चानुपूर्वीत्वान्मध्यमा एवं चत्वारोऽनानुपूर्वीत्वेन मन्तब्याः, एवमनया दिशा
दीप अनुक्रम [११०]
बर
JaEaru
~163~