________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [९७] / गाथा ||९...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
मलधा- रीया
[९७]
॥७५ ॥
दीप अनुक्रम [११०]
पश्चानुपूर्वी निरूपयितुमाह-'से किं तं पच्छाणुपुब्बी'त्यादि, पाश्चात्यादारभ्य प्रतिलोमं व्यत्ययेनैवानुपूर्वी-परि
वृत्तिः पाटिः क्रियते यस्यां सा पश्चानुपूर्वी, अत्रोदाहरणमुत्क्रमेण, इदमेवाह-'अहासमयेत्यादि,गतार्थमेव । अथा
उपक्रनानुपूर्वी निरूपयति-से किं तमित्यादि, अन निर्वचनम्-'अणाणुपुब्बी एयाए चेवें'त्यादि, न विद्यते आनु
माधि० पूर्वी-यथोक्तपरिपाटिद्वयरूपा यस्यां सा अनानुपूर्वी, विवक्षितपदानामनन्तरोतक्रमवयमुल्लाथ परस्परासदशैः सम्भवद्भिर्भङ्गकैर्यस्यां विरचना क्रियते साऽनानुपूर्वीत्यर्थः, का पुनरियमित्याह-'अन्नमनभासो'त्ति, अन्योऽन्य-परस्परमभ्यासो-गुणनमन्योऽन्याभ्यासः 'दूरुवोणोति बिरूपन्यूनः आद्यन्तरूपरहितः अनानुपूर्वीति सण्टङ्कः, कस्यां विषये योऽसावभ्यास इत्याह-श्रेण्यां' पती, कस्यां पुनः श्रेण्यामित्याह-एयाए चेवें'ति, 'अस्यामेव' अनन्तराधिकृतधर्मास्तिकायादिसम्बन्धिन्यां, कथंभूतायामित्याह-एक आदिर्यस्यां सा एकादिकी,13 एकैक उत्तरः प्रवर्द्धमानो यस्यां सा एकोत्तरा तस्यां पुनः कथंभूतायामित्याह-'छगच्छगयाए'त्ति, षषणां गच्छ:-समुदायः षड्गच्छस्तं गता-प्राप्ता षड्गच्छगता तस्यां, धर्मास्तिकायादिवस्तुषदविषयाषामित्यथें, आदी व्यवस्थापितककायाः पर्यन्ते न्यस्तषठाया धर्मास्तिकायादिवस्तुषविषयायाः पङ्गेयों परस्परगुणने भनाकसया भवति सा आचन्तभङ्गकबयरहिता अनानुपूर्वीति भावार्थः । तत्रोधिः किलैककादयः षट्पर्यन्ता| अङ्काः स्थापिताः, तत्र चैककेन बिके गुणिते जातौ दावेव, ताभ्यां त्रिको गुणितो जाताः षट्, तैरपि चतु-10 VI॥७५॥ ष्कको गुणितो जाता चतुर्विंशतिः, पञ्चकस्य तु तद्गुणने जातं विंशं शतं, षट्रस्य तद्गुणने जातामि विंशत्य
~161~