________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८९] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सुत्रांक
[८९
दीप अनुक्रम [१००
तीति प्रवेशार्थतयाऽभीषां पूर्षेभ्योऽनन्तगुणत्वं भावनीयम् । उक्तं प्रदेशार्थतयाऽल्पबहुत्वम्, इदानीमुभयार्थ
तामाश्रित्य तदाह-'दब्बठ्ठपएसट्टयाए'इत्यादि, इहोभयार्थताधिकारेऽपि यदेवाल्पं तदेवादी दयते, अववक्तव्यकद्रव्याणि च सर्वाल्पानि इति प्रथममेवोक्तम् , 'सव्वत्थोवाई गमववहाराणं अवत्तब्वगदब्याई दब्व
याए'त्ति(च), अपरं चोभयार्थताधिकारेऽपि 'अणाणुपुथ्वीदवाई दचट्ठयाए'इत्यादि यदुक्तम् 'अपएसद्वयादापत्ति, तदात्मव्यतिरिक्तपदेशान्तराभावतोऽनानुपूर्वीद्रव्याणामप्रदेशिकत्वादिति मन्तव्यं, ततश्चेदमक्तं भव-10
ति-द्रव्यार्थतया अप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्येभ्यो विशेषाधिकानि, शेषभावना तु प्रत्येकचिन्तावत् सर्वा कार्या । आह-यद्येवं प्रत्येकचिन्तायामेव प्रस्तुतोऽर्थः सिद्धः किमनयोभयार्थताचिन्तयेति चेत्, नैवं, यत आनुपूर्वीद्रव्येभ्यस्तत्प्रदेशाः कियताऽप्यधिका इति प्रत्येकचिन्तायां न निश्चितम् , अत्र तु ताई चव पएसट्टयाए अणंतगुणाई' इत्यनेन तनिीतमेव, ततोऽनवगतार्थप्रतिपादनार्थत्वात प्रत्ये-18 कावस्थातो भिन्नयोभयावस्था वस्तूनामिति दर्शनार्थत्वाच युक्तमेवोभयार्थताचिन्तनमित्यदोषः । तदेवमुक्तो नवविधोऽप्यनुगम इति निगमयति-से तं अणुगमे 'त्ति । तद्भणने च समर्थिता नैगमव्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी इति निगमयति-से ले नेगमें यादि ।। ८९॥ व्याख्याता नैगमव्यवहारनयमतेन अनौपनिधिकी द्रव्यानुपूर्षी, साम्प्रतं संग्रहनयमतेन तामेध व्याश्चिख्यासुराह
~148~