________________
आगम
(४५)
प्रत
सूत्रांक
[bb]
दीप
अनुक्रम [८७]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः)
मूलं [७७] / गाथा || ७...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ ५७ ॥
Ja Eberh
किं भङ्गसमुत्कीर्तनतया प्रयोजनमिति, सत्यं, किन्तु भङ्गसमुत्कीर्तनतासिद्धस्यैव सूत्रस्य भङ्गोपदर्शनतायां वाच्यवाचकभावसुखप्रतिपत्त्यर्थं प्रसङ्गतः पुनरपि समुत्कीर्तनं करिष्यते, मुख्यतयेत्यदोषः, यथा हि 'संहिता च पदं चैवेत्यादिव्याख्याक्रमे सूत्रं संहिताकाले समुचारितमपि पदार्थकथनकाले पुनरप्यर्थकधनार्थमुच्चार्यते तद्वदत्रापीति भावः ॥ ७७ ॥ अथ केयं पुनर्भङ्गोपदर्शनतेति प्रश्नपूर्वकं तामेव निरूपयितुमाह
से किं तं नेगमववहाराणं भंगोवदंसणया ?, २ तिपएसिए आणुपुव्वी १ परमाणुपोगले अणाणुपुवी १ दुपएसिए अवतव्वए २, अहवा तिपएसिया आणुपुवीओ परमाणुपोग्गला अणाणुपुवीओ दुपएसिया अवत्तव्वयाई ३, अहवा तिपएसिए अ परमाणुपुग्गले अ आणुपुव्वी अ अणाणुपुव्वी अ ४ चउभंगो, अहवा तिपएसिए य दुपए सिए अ आणुपुव्वी अ अवत्तव्वए य चउभंगो, अहवा परमाणुपोग्गले य दुषएसिए य अणाणुपुव्वी य अवत्तव्वए य चउभंगो १२, अहवा तिपएसिए अ पर१ द्वादयामको प्र.
For P&Pase Cnly
न
~ 125~
वृत्तिः
उपक्र
माधि०
॥ ५७ ॥