________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [७६] / गाथा ||७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [७६]
याई च २ अहवा अत्थि आणुपुव्वी अ अणाणुपुव्वीओ अ अवत्तव्वए अ ३ अहवा अत्थि आणुपुव्वी अ अणाणुपुवीओ अ अवत्तव्वयाई च ४ अहवा अस्थि आणुपुठवीओ अ अणाणुपुवी अ अवत्तव्वए अ५ अहवा अत्थि आणुपुवीओ अ अणाणुपुव्वी अ अवत्तव्वयाई च ६ अहवा अत्थि आणुपुवीओ अ अणाणुपुव्वीओ अ अवत्तव्वए अ ७ अहवा अत्थि आणुपुव्वीओ अ अणाणुपुव्वीओ अ अवत्तव्वयाई च ८ एए अड भंगा । एवं सब्वेऽवि छठवीसं भंगा । से तं नेगमववहाराणं भंगसमुक्त्ति
णया (सू०७६) प्रश्न चानुपूर्खादिपवयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति, बहुवचनान्तेनापि तेन त्रय एव भक्ताः, एवमेतेऽसंयोगतः प्रत्येकं भङ्गाः षड् भवन्ति, संयोगपक्षे तु पदत्रयस्यास्य प्रयो बिकसंयोगाः, एकैकमिंस्तु विकसंयोगे एकवचनबहुवचनाभ्यां चतुर्भङ्गीसद्भावतः त्रिष्वपि बिकयोगेषु बादचा भक्काः संपद्यन्ते, त्रिकयोगस्त्वत्रैक एष, तत्र च एकवचनबहुवचनाभ्यामष्टौ भङ्गाः सर्वेऽप्यमी षर्विशतिः । अत्र स्थापना चेयम्
SENIONACOCKROACC
दीप
अनुक्रम
८६]
U
~122~