SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [७१] दीप अनुक्रम [८१] [भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः) मूलं [७१] / गाथा ||७...|| ...... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ ५१ ॥ বতনও ममादिरिति पर्यायाः, पूर्वस्य अनु-पश्चादनुपूर्व, 'तस्य भाव' इति यण्प्रत्यये स्त्रियामीकारे चानुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, त्र्यादिवस्तुसंहतिरित्यर्थः । इयमनुपूर्वी 'दशविधा' दशप्रकारा प्रज्ञप्ता, तद्यथानामानुपूर्वी स्थापनानुपूर्वी द्रव्यानुपूर्वी क्षेत्रानुपूर्वी कालानुपूर्वी उत्कीर्तनानुपूर्वी गणनानुपूर्वी संस्थानानुपूर्वी सामाचार्यानुपूर्वी भावानुपूर्वीति ॥ ७१ ॥ नामठवणाओ गयाओ से किं तं दव्वाणुपुव्वी १, २ दुविहा पण्णत्ता, तंजहा- आगमओ अ नोआगमओ अ । से किं तं आगमओ दव्वाणुपुव्वी १, २ जस्स णं आणुपुव्वित्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव नो अणुप्पेहाए, कम्हा ?, अणुवओगो दव्वमितिकट्टु णेगमस्स णं एगो अणुवउत्तो आगमओ एगा दव्बाणुपुव्वी जात्र कम्हा ? जइ जाणए अणुवउत्ते न भवइ, से तं आगमओ दव्वाणुपुव्वी । से किं तं नोआगमओ दव्वाणुपुव्वी ?, २ तिविहा पण्णत्ता, तंजहा - जाणयसरीरदव्वाणुपुव्वी भविअसरीरदव्वाणुपुब्वी जाणयसरीरभविअसरीरखइरित्ता दव्वाणुपुब्वी । से किं तं जाणयसरीरदव्वाणुपुथ्वी ?, २ पयत्थाहिगारजाणयस्स जं स For P&Pernaise Cly ~113~ वृत्तिः उपक्र भाधि० ॥ ५१ ॥ my w
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy