________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||३||
Co-
मन्दताऽपि न स्यात् , अथास्ति ज्ञानस्य ज्ञानावरणीयं कर्म वाधक, ज्ञानावरणीयकर्ममन्दतायां च ज्ञानस्यापि मनाक IN मन्दता, अथ च प्रबलज्ञानावरणीयकर्मोदयोत्कर्षेऽपि न ज्ञानस्य निरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कऽपि न ज्ञानव
सहभूख रागादीनामत्यन्ततयोच्छेदो भविष्यतीति, तदयुक्तम् , द्विविधं हि बाध्य-सहभूखभावभूतं सहकारिसम्पाद्य-18
भावता. खभावभूतं च, तत्र यत्सहभूखभावभूतं तन्न कदाचिदपि निरन्वयं विनाशमाविशति, ज्ञानं चात्मनः सहभूख-13 भावभूतम् , आत्मा च परिणामिनित्यः, ततोऽत्यन्तप्रकर्षवत्सपि ज्ञानावरणीयकम्र्मोदये न निरन्वयविनाशो ज्ञानस्य, रागादयस्तु लोभादिकर्मविपाकोदयसम्पादितसत्ताकाः, ततः कर्मणो निर्मूलापगमे तेऽपि निर्मूलम-13/ पगच्छन्ति, नन्वासतां कर्मसम्पाद्या रागादयः तथापि कर्मनिवृत्ती ते निवर्तन्ते इति नावश्यं नियमो, न हि दहननिवृत्तौ तत्कृता काष्ठेऽङ्गारता निवर्त्तते, तदसत् , यत इह किश्चित् कचिन्निवर्त्य विकारमापादयति, यथाऽग्निः सुवर्णे द्रवतां, तथाहि-अग्निनिवृत्ती तत्कृता सुवर्णे द्रवता निवर्त्तते, किञ्चित्पुनः कचिदनिवर्त्यविकारारम्भकं, यथा स एवाग्निः काठे, न खलु श्यामतामात्रमपि काष्ठे दहनकृतं तन्निवृत्तौ निवर्तते, कर्म चात्मनि निवर्त्यविका-18 रारम्भकं, यदि पुनरनिवर्त्यविकारारम्भकं भवेत्तर्हि यदपि तदपि कर्मणा कृतं न कर्मनिवृत्ती निवत, यथाऽग्निना
श्यामतामात्रमपि काष्ठकृतमग्निनिवृत्ती, ततश्च यदेकदा कर्मणाऽऽपादितं मनुष्यत्वममरत्वं कृमिकीटत्वं अज्ञत्वं शिरो-18 दिवेदनादि तत्सर्वकालं तथैवावतिष्ठेत, न चैतदृश्यते, तस्मान्निवर्त्यविकारारम्भकं कर्म, ततः कर्मनिवृत्ती रागादी- १३
दीप अनुक्रम
CASSECXM
RELKamational
F
irmaanaaranorm
~74~