________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
सर्वव
प्रत सूत्रांक ||३||
दीप अनुक्रम
श्रीमलय-द्राचागमेन यदसी, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमानस्यापि सम्भवः ॥१॥" नाप्यर्थापत्तिविषयाः, सा हि। गिरीया दृष्टः श्रुतो वाऽर्थो यदन्तरेण नोपपद्यते यथा काष्ठस्य भस्मविकारोऽग्नेर्दाहकशक्तिमन्तरेण तद्विषया वर्ण्यते, न च | नन्दीवृत्तिः
दृष्टः श्रुतो या कोऽप्यर्थः तान् विशेषानन्तरेण नोपपद्यते, ततो नापत्तिगम्याः, न चैते विशेषाः खरूपेण न सन्ति, ॥२८॥
विशेषान् विना सामान्यस्यैवासम्भवात् , न च वाच्यमत एव सामान्यस्यान्यथानुपपत्तेरापत्तिगम्याः,नियतरूपतयाऽनवगमात् , प्रातिनैयत्यमेव च विशेषाणां खखरूपं, अन्यथा विशेषहानेः सामान्यरूपताप्रसङ्गात्, न च तेषां ज्ञेयत्वमे-1 वासिद्धमिति वाच्यम्, अभावप्रमाणव्यभिचारप्रसङ्गात् , तथाहि-यदि केनापि प्रमाणेन न ज्ञायन्ते तर्हि 'प्रमाणपञ्चक यत्र, वस्तुरूपे न जायते । वस्त्वसत्तावबोधार्थ, तत्राभावप्रमाणता ॥१॥' इति वचनादभावप्रमाणविषयाः स्युः, अभावाख्यं च प्रमाणमभावसाधनमिष्यते, अथ च ते विशेषाः खरूपेणैवावतिष्ठन्ते, ततोऽभावप्रमाणव्यभिचारप्रसङ्गः, तस्माद्विपक्षव्यापकानुपलब्ध्या विशेषाणां ज्ञेयत्वं,प्रत्यक्षविषयतया व्याप्यत इति प्रतिवन्धसिद्धिः, स्यादेतत्-ज्ञेयत्वादिति हेतुर्विशेषविरुद्धः, तथाहि-घटादिगता रूपादिविशेषा इन्द्रियप्रत्यक्षेण प्रत्यक्षा उपलब्धाः, ततः तज्ज्ञेयत्वमिन्द्रियप्रत्यक्ष[विषयतया प्रत्यक्षत्वेन ब्याप्तं निश्चितं सत् जलधिजलपलप्रमाणादिष्यपि विशेषेषु प्रत्यक्षत्वमिन्द्रियप्रत्यक्षविषयतां साध
यति, तथानिष्टमिति, तदयुक्तम् , विरुद्धलक्षणासम्भवात् , तथाहि-विरुद्धो हेतुः तदा भवति यदा बाधकं नोपजाहै यते, 'विरुद्धोऽसति बाधके' इति वचनाद्, अत्र च बाधकं विद्यते, यदि हि इन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वं भवेत्
SAMROSCRI
X॥२८॥
२५
~67~