________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय
गिरीया
तिशयद्वारण
नन्दीवृत्तिः
प्रत सूत्रांक ||३||
दीप अनुक्रम
रच महावीरः । जयतीति पूर्ववद्, भूयोऽस्थाभिधानं च स्तबाधिकाराददुष्टम् ॥ पुनरप्यस्यैव भगवतो महावीरस्थातिशयद्वारेण स्तुतिमभिधित्सुराह
भदं सव्वजगुज्जोयगस्स भदं जिणस्स वीरस्स । भदं सुरासुरनमंसियस्स भदं धुयरयस्स ॥३॥ | 'भद्र' कल्याणं भवतु, कस्य ?-'सर्वजगदुद्योतकस्य' सर्व-समस्तं जगत्-लोकालोकात्मकमुद्योतयति-प्रकाशयति केव
| भगवतो लज्ञानदर्शनाभ्यामिति सर्वजगदुद्योतकः, तस्स 'भद्रायुष्यक्षेमसुखहितार्थहितैराशिपीति विकल्पेन चतुर्थीविधानात् ।
कथं जगदुपठ्यपि भवति, यथा आयुष्यं देवदत्ताय आयुष्यं देवदत्तस्य, अनेन ज्ञानातिशयमाह । ननु विशेषणं तदुपादीयते यत्स- द्योतकत्व|म्भवति, 'सम्भवे व्यभिचारे च विशेपण मिति वचनात् , न च सर्वजगदुद्योतकत्वं सम्भवति, प्रमाणेनाग्रहणात् । | मिति! तथाहि-सर्वजगदुद्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतीयते ? उतानुमानेन आहोश्विदागमेन उताहो उपमानेन
अथवा अर्थापत्त्या ?, तत्र न तावत्प्रत्यक्षेण, भगवतश्विरातीतत्वात् , अपिच-परविज्ञानं सदैव प्रत्यक्षाविषयः, अदतीन्द्रियत्वात् , ततस्तदात्वेऽपि न प्रत्यक्षेण ग्रहणं, नाप्यनुमानेन, तद्धि लिङ्कलिङ्गिसम्बन्धग्रहणपुरस्सरमेव प्रवर्तते, लिलिङ्गिसम्बन्धग्रहणं च किं प्रत्यक्षेण उतानुमानेन ?, तत्र न प्रत्यक्षेण, सर्ववेदनस्यात्यन्तपरोक्षतया प्रत्यक्षेण तस्मिन्नगृहीते तेन सह लिङ्गस्याविनाभावनिश्चयायोगात्, न चानिश्चिताविनाभावं लिङ्गं लिङ्गिनो गमकम् , अतिप्रसङ्गात् , यतः कुतश्चिद्यस्य तस्य वा प्रतिपत्तिप्रसक्त, नाप्यनुमानेन लिङ्गलिङ्गिसम्बन्धग्रहणम्, अनवस्थाप्रसङ्गात्, २६
KI २३ ।।
junastaram.org
भगवत् महावीरस्य (अतिशय आश्रिता) स्तुति
~57~