________________
आगम
(४४)
प्रत
सूत्रांक
[ ५८ ]
+
||८५||
दीप
अनुक्रम
[१५५
-१५७]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ५८ ] / गाथा ||८५ ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया
नन्दीवृचिः
॥२४८||
द्वादशा
सू. ५८
गणिपिडगं विराहियं भवइत्ति" तदेवमतीते काले विराधना फलमुपदश्य सम्प्रति वर्त्तमानकाले, दर्शयति--' इबेइय'मित्यादि, सुगमं, नवरं 'परित्ता' इति परिमिता नत्वनन्ता असङ्ख्या वा, वर्त्तमानकालचिन्तायां विराधकमनुष्याणां + इग्याआरा | सङ्ख्येयत्वात्, 'अणुपरियद्धति त्ति अनुपरावर्त्तन्ते - भ्रमन्तीत्यर्थः, भविष्यति काले विराधनामुपदर्शयति- 'इच्चेइय' - 2 धनाविराधमित्यादि, इदमपि पाठसिद्धं, नवरं 'परिवट्टिस्संति'त्ति अनुपरावर्त्तिप्यन्ते - पर्यटिष्यन्तीत्यर्थः तदेवं विराधनाफलं ४ खरूपं च जैकालिकमुपदर्श्य सम्प्रत्याराधनाफलं त्रैकालिकं दर्शयति- 'इच्चेइय'मित्यादि, सुगमं, नवरं 'वीइवइंसुति व्यतिक्रान्तयन्तः, संसारकान्तारमुलक्ष्य मुक्तिमवाप्ता इत्यर्थः, 'बीईवइस्संति' ति व्यतिक्रमिष्यन्ति एतच त्रैकालिकं विराधनाफलमाराधनफलं च द्वादशाङ्गस्य सदाऽवस्थायित्वे सति युज्यते, नान्यथा, ततः सदावस्थायित्वं तस्याह - 'इवेइयमित्यादि इत्येतद्वादशाङ्गं गणिपिटकं न कदाचिन्नासीत्, सदैवासीदिति भावः, अनादित्यात्, तथा न कदाचिन्न भवति, सर्वदैव वर्त्तमानकालचिन्तायां भवतीति भावः सदैव भावात्, तथा न कदाचिन्न भविष्यति, २० किन्तु भविष्यचिन्तायां सदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचितन्तायां नास्ति त्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति- 'भुविं च' इत्यादि, अभूत् भवति भविष्यति चेति, एवं त्रिकालावस्थायित्वात् भुवं मेर्यादिवत्, ध्रुवत्वादेव सदैव जीवादिषु पदार्थेषु प्रतिपादकत्वेन नियतं पञ्चास्तिकायेषु लोकवचनवत्, नियतत्वादेव च शाश्वतं शश्रद्भवनस्वभावं शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि (पद्म) पुण्डरी
॥२४८॥
Educator Internationa
For Park Use Only
~ 507~
२४