________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [५८]/गाथा ||८५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलयगिरीया नन्दीवृत्तिः
[५८]
॥२४७॥
सू. ५८
||८||
गणिपिडगे न कयाइ नासीन कयाइ नस्थिन कयाइ न भविस्सइ भुविंच भन्नइ अभविस्सह-अ | द्वादशाधुवे निअए सासए अक्खए अव्वए अवट्टिए निचे।से समासओ चउविहे पपणते,तंजहा-द
इग्याआरा
धनाविराधव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओणं सुअमाणी उवउत्ते सव्वदव्वाइं जाणइ पा. नाफलं
खरूपं च सइ, खित्तओं णं सुअनाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ, कालओ णं सुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ, भावओ णं सुअनाणी उवउत्ते सव्वे भावे जाणइ पासइ (सू. ५८) 'इत्येतस्मिन् द्वादशाकें गणिपिटके' एतत्पूर्वयदेव व्याख्येयं, अचन्ता भावा-जीवादयापदार्थाः, प्रज्ञप्ता इति-योगः, तथा अनन्ता अमावाः-सर्वभाषानां पररूपेणासत्त्वात् त एवानन्ता अभावा द्रष्टव्या, तथाहि-वपरसत्ताभावाभायात्मकं वस्तुतत्त्वं, या जीवो जीवात्मना भावरूपो अजीवात्मना चाभावरूपः, अन्यथाऽजीवत्वप्रसङ्गात् , अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयादिति, तथाऽनन्ता 'हेतवों हिनोति-मयति जिज्ञासितधर्मविशिष्टमर्थमिति हेतुः, ते चानन्ताः, तथाहिं-वस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्टचस्तुगमकास्ततोऽनन्ता हेतवो भवन्ति, यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्तरः, तथा अनन्तानि कारणावि-घटपटादीवां निवर्तकानि मुत्पिपडतन्या-18 दीनि,अनलतान्यकारणामि,सर्वेषामपि कारणानां कार्यान्तराण्यधिकृत्याकारणत्वात्। तथा जीवा:-प्राणिनः, अजीवा:
दीप
अनुक्रम [१५५-१५७]
॥२४७
~505~