________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||८२-८४|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
श्रीमलय-1४ भवति तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थे इत्येवं वेदितव्याः, तद्यथा-एकोनत्रिंशत्सर्वार्थ सिद्धावेकत्रिंशत्ततश्चतुस्चि- गण्डिकानु गिरीया | शत्सर्वार्थ सिद्धावष्टात्रिंशत्ततो द्विचत्वारिंशत्सर्वार्थ षट्चत्वारिंशसिद्धौ तत एकपञ्चाशत्सर्वार्थे पञ्चत्रिशसिद्धौ सप्तत्रि- योगः नन्दीवृत्तिः
शत्सर्वार्थ सिद्धावेकचत्वारिंशत्रिचत्वारिंशत्सर्वार्थे सप्तपञ्चाशत्सिद्धौ ततः पञ्चपञ्चाशत्सर्वार्थ चतुःपञ्चाश सिद्धौ चत्वा-12 ર૪
रिंशत्सर्वार्थ द्विचत्वारिंशत्सिद्धौ सर्वार्थे षट्सप्ततिः सिद्धौ नवनवतिः षडुत्तरशतं सर्वार्थे त्रिंशसिद्धौ एकत्रिंशत्सर्वार्थे । सिद्धौ षोडशाधिकं शतं सर्वार्थे शतं सिद्धावेकनवतिः सर्वार्थेऽष्टानवतिः त्रिपञ्चाशसिद्धौ पञ्चसप्ततिः सर्वार्थ सिद्धावेकोनत्रिंशं शतं पञ्चपञ्चाशत्साधे, स्थापना ।
|२९| ३४ ४२ ५१ ३७ ४३५५/४० ७६ | १०६, ३१ १९०९४ ७५ ११
|३१|३८ ४६ ३५ ४१५७५४|४२ ९९ ३० ११६ ९१ ५३ १२९ . एषा द्वितीया गण्डिका, अस्यां च गण्डिकायामन्त्यमङ्कस्थानं पञ्चपञ्चाशत् ततस्तृतीयस्यां गण्डिकायामिदमेवादि-8 ममकस्थानं, ततः पञ्चपञ्चाशदेकोनत्रिंशद्वारान् स्थाप्यते, तत्र प्रथमेऽ नास्ति प्रक्षेपो, द्वितीयादिषु चाङ्केषु क्रमेण || द्विकपञ्चनवत्रयोदशादयः पूर्वोक्तराशयः क्रमेण प्रक्षेपणीयाः प्रक्षिप्यन्ते, इह चादिममङ्कस्थानं सिद्धौ ततस्तेषु प्रक्षेप-12 आणीयेषु राशिषु प्रक्षिप्तेषु सत्सु यत् २ क्रमेण भवति तावन्तस्तावन्तः प्रथमादवादारभ्य सिद्धौ सर्वार्थे इत्येवं क्रमेण | वेदितव्याः, एवमन्याखपि गडिकासूक्तप्रकारेण भावनीयं, उक्तं च-"विसमुत्तरा य पढमा एवमसंखविसमुत्तरा
दीप
अनुक्रम [१५०
॥२४५॥
-१५४]
REarathimhalitational
~501~