________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||२|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलयगिरीया
नन्दीवृत्तिः
॥१९॥
प्रत सूत्रांक ||२||
शब्दाः प्रायः सर्वार्थानां वाचकाः, देशादिभेदतो द्रुतविलम्वितादिभेदेन तथाप्रतीतिदर्शनात् , तथाहि-द्रविडस्यार्य- क्वनस्सा
कापौरुषेयत्वदेशमुपागतस्य मारिशब्दात् झटिति वर्षविषया प्रतीतिरुपजायते, विलम्बिता चोपसर्गविषया, यद्वा आर्यदेशोत्पन्नस्य
खंडनम्. द्रविडदेशमधिगतस्य शीघ्रमुपसर्गविषया प्रतीतिः विलम्बिता च वर्षविषया, एवमनया दिशा सर्वेषामपि शब्दानां स- १५ वार्थवाचकत्वं परिभावनीयं, न च वाच्यम्-एवं सति घटशब्दमात्रश्रवणादखिलार्थप्रतीतिप्रसङ्गो, यथा क्षयोपशममवबोधप्रवृत्तेः, क्षयोपशमश्च सङ्केताद्यपेक्ष इति तदभावे न भवति, ततोऽग्निहोत्रादिशब्दस्य खमांसादिवाचकत्वेऽप्य- 'अमिहोत्र' विरोध इति लौकिकशाब्दव्यवहारानुसरणेऽपि न वैदिकवाक्यानामभिलषितनियतार्थप्रतिपत्तिः। किंच-लोकप्रसिद्धे- इति वा
&ा क्यानैव शाब्देन व्यवहारेण वयं वेदवाक्यानां प्रतिनियतमर्थ निश्चेतुमुधुक्ताः, लौकिकश्च शाब्दो व्यवहारोऽनेकधा BI
विचार: परिप्लवमानो दृष्टः, सङ्केतवशतः प्रायः सर्वेषामपि शब्दानां सर्वार्थप्रतिपादनशक्तिसम्भवात् , ततो लौकिकेनैव शाब्देन व्यवहारेणास्माकमाशङ्कोदपादि-कोऽत्रार्थः स्यात् ?, किं घृताहुर्ति प्रक्षिपेत् खर्गकाम इति उताहो खमांसं | खादेदिति ?, तत्कथं तत एव निश्चयः कर्तुं बुध्यते ?, न हि यो यत्र संशयहेतुः स तत्र निश्चयमुत्पादयितुं शक्त इति, अपि च-कान्तेन वेदे लौकिकशाब्दव्यवहारानुसरणं, स्वगर्गोवश्यादिशब्दानामरूढार्थानामपि तत्र व्याख्यानात,121 यथा वर्गः-सुखविशेषः उर्वशी तु-अरणिरिति, तथा शब्दान्तरेष्वप्यरूढार्थकल्पना किं न सम्भविनी !, उक्तं च
दीप अनुक्रम
२०
१ गति कुबमाणः।
REaramhantadona
awraturasurare.org
~ 49~