________________
आगम
(४४)
प्रत
सूत्रांक
[५४]
दीप
अनुक्रम
[१४७]
[भाग-३८] “नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [५४]/गाथा ||८१९...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीवा नन्दीवृत्तिः
॥२३३॥
निजुत्तीओ संखेजाओ संगहणीओ संखेजाओ पडिवत्तीओ, से णं अंगट्टयाए नवमे अंगे एगे सुअक्खंधे तिन्निवग्गा तिन्नि उद्देसणकाला तिन्नि समुद्दे सणकाला संखेज्जाई पयसहस्साई पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकनिबद्धनिकाइआ जिणपन्नत्ता भावा आघविजंति पन्नविज्जंति परुविजंति दंसिजंति निर्दसिजंति उवदंसिज्जंति, से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं अणुत्तरोववाइअदसाओ ९ ॥ (सु. ५४ )
'से किं तमित्यादि, अथ कस्ता अनुत्तरौपपातिकदशाः ?, न विद्यते उत्तरः- प्रधानो येभ्यस्तेऽनुत्तराः - सर्वोत्तमा -इत्यर्थः, उपपातेन निर्वृत्ता औपपातिका अनुत्तराश्च ते औपपातिकाश्च अनुत्तरोपपातिकाः, विजयाद्यनुत्तरविमानवासिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा अनुत्तरौपपातिकदशाः, तथा चाह सूरिः - 'अनुत्तरोववाइयदसा सु ण' मित्यादि पाठसिद्धं यावन्निगमनं, नवरमध्ययनसमूहो वर्गः वर्गे २ च दश दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इति त्रय एव उद्देशनकालात्रय एव समुद्देशन कालाः सङ्ख्येयानि च पदसहस्राणि - पदसहस्राष्टाधिकपट्चत्वारिंशलक्षत्र| माणानि वेदितव्यानि ।
For Parts Only
~477~
अनुत्तरोपपातिका.
प्रश्नव्या
करणा.
सू. ५४-५५
२०
॥२३३॥
२३