________________
आगम
(४४)
प्रत
सूत्रांक
||२||
दीप
अनुक्रम
[२]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [-]/गाथा ||२||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
॥ १८ ॥
वात् स्वयं शब्दा ध्यानन्ति ततो वेदस्य प्रथमोऽध्येता कर्त्तव वेदितव्यः, अपि च यद्वस्तु यद्धेतुकमन्वयव्यतिरेकाभ्यां * प्रसिद्धं तज्जातीयमन्यदप्यदृष्टहेतुकं ततो हेतोर्भवतीति सम्प्रतीयते, यथेन्धनादेको वह्निर्दृष्टः ततः तत्समानखभावोऽपॐ रोऽप्यदृष्टहेतुकः तत्समानहेतुकः सम्प्रतीयते, लौकिकेन च शब्देन समानधर्मा सर्वोऽपि वैदिकः शब्दराशिः ततो लौकिकवद्वैदिकोऽपि शब्दराशिः पौरुषेयः सम्प्रतीयतां, स्वादेतद्-वैदिकेषु शब्देषु यद्यपि न पुरुषो हेतु:, तथापि 4. पौरुषेयाभिमतशब्द समानाविशिष्टपदवाक्यरचना भविष्यति ततः कथं तत्समानधर्मतामवलोक्य पुरुषहेतुकथा तेषामनुमीयते, तदेतद्वा लिशजल्पितं, पदवाक्यरचना हि यदि हेतुमन्तरेणापीष्यते तत आकस्मिकी सा भवेत्, ततश्चाकाशादावपि सा सर्वत्र सम्भवेत्, अहेतुकस्य देशादिनियमायोगात् न च सा सर्वत्रापि सम्भवति, तस्मात्पुरुष एव तस्या हेतुरित्यवश्यं प्रतिपत्तव्यम् । अन्यच - पुरुषस्य रागादिपरीतत्वेन यथावद्वस्तुपरिज्ञानाभावात् तत्प्रणीतं । वाक्यमयथार्थमपि सम्भाव्यते इति संशयहेतुः पुरुषोपकीर्णः, स च संशयोऽपौरुषेयत्वाभ्युगमेऽपि वेदवाक्यानां तदवस्थ एव, तथाहि वयं तावत्पुरुषो वेदस्यार्थ नावबुध्यते, रागादिपरीतत्वात् नाप्यन्यतः पुरुषान्तरात्, तस्यापि | रागादिपरीतत्वेन यथातत्त्वमपरिज्ञानाद्, अथ जैमनिश्चिरतर पूर्वकालभावी पटुप्रज्ञः सम्यग्वेदार्थस्य परिज्ञाताऽऽसीत् ४ ॥ १८ ॥ ततः परिज्ञानमभूदित्ति, न हि सर्वेऽपि पुरुषाः समानप्रज्ञामेधादिगुणा इति वक्तुं शक्यम्, सम्प्रत्यपि प्रतिपुरुषं प्रज्ञादेस्तारतम्यस्य दर्शनात्, ननु स जैमनिः पुरुषो वेदखार्थ यवावस्थितमवगच्छति स्मेति कुतो निश्चयः १, प्रमाणेन २५
श्रीमलय
गिरीया नन्दीवृत्तिः
Education Inte
For Par Use Only
~47~
वचनस्या पौरुषेयल
खंडनम्.
१५
२०
or