________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [४८/गाथा ||८१...|| ............ ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४८]
है स्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, किमुक्तं भवति ?-एकसङ्ख्यायां द्विसङ्ख्यायां यावद्दशसङ्ख्यायां ये । समवायाये भावा यथा यथाऽन्तर्भवन्ति तथा तथा ते ते प्ररूप्यन्ते इत्यर्थः, यथा 'एगे आया' इत्यादि, तथा 'जं इत्थं च णं लोके
धिकार
सू. ४९ तं सर्व दुपडोयारं, तंजहा-'जीवा चेव अजीवा चेव' इत्यादि, 'ठाणस्स णं परित्ता वायणा' इत्यादि, सर्व प्राग्वत् परिभावनीयं, पदपरिमाणं च पूर्वस्मात् पूर्वस्मादङ्गादुत्तरस्मिनुत्तरस्मिन्नऊ द्विगुणमवसेयं, शेष पाठसिद्धं, यावनिगमनं ।।
से किं तं समवाए ?, समवाए णं जीवा समासिजति अजीवा समासिज्जति जीवाजीवा स. मासिजति ससमए समासिजइ परसमए समासिजइ ससमयपरसमए समासिजइ लोए समासिज्जइ अलोए समासिज्जइ लोआलोए समासिजइ. समवाए णं एगाइआणं एगुत्तरिआणं ठाणसयविवडिआणं भावाणं परूवणा आपविजइ दुवालसविहस्स य गणिपिडगस्स पल्लवग्गे समासिजइ, समवायस्सणं परित्ता वायणा संखिज्जा अणुओगदारा संखेज्जा वेढा संखेजा सिलोगा संखिजाओ निजुत्तीओ संखिज्जाओ पडिवत्तीओ, से णं अंगट्टयाए चउत्थ अगं एगे सुअखंधे एगे अज्झयणे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोआले सयसहस्से पयग्गेणं संखेज्जा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा
दीप अनुक्रम [१४१]
समवाय-अंग सूत्रस्य शास्त्रिय परिचय: प्रस्तुयते
~468~