________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [४७]/गाथा ||८१...|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
नन्दीपतिः
सूत्राक
६
[४७]]
श्रीमलय- तरसंसारप्रवृत्ते'रित्यायुक्तवन्तः तेऽप्यज्ञानमहानिद्रोपप्लुतमनस्कतया यत्किञ्चिद्भाषितवन्तो वेदितव्याः, तथाहि-आ-18 अज्ञानवाबगिरीया |स्तामन्यद् एतावदेव वयं पृच्छामः-ज्ञाननिषेधकं ज्ञानं वा स्वादज्ञानं वा ?, तत्र यदि ज्ञानं ततः कथमभाषिष्ट-अज्ञान-1
विकार मेव श्रेयो ?, नन्वेवं ज्ञानं श्रेयस्तामाचनीस्कन्यते, तदन्तरेणाज्ञानस्य प्रतिष्ठापयितुमशक्यत्वात् , तथा च प्रतिज्ञाव्या-| ॥२२५॥ घातप्रसङ्गः, अथाज्ञानमिति पक्षः सोऽप्ययुक्तः, अज्ञानस्य ज्ञाननिषेधनसामर्थ्यायोगात्, न खलु अज्ञानं साधनाय 8
बाधनाय वा कस्यापि प्रभवति, अज्ञानत्वादेव, ततोऽप्रतिषेधादपि सिद्धं ज्ञानं श्रेयः, आह च-"नाणेनिसेहण-18| महेऊ नाणं इयर व होज? जइ नाणं । अम्भुवगमम्मि तस्सा कहं नु अन्नाणमो सेय? ॥१॥ अह अन्नाणं न तयं*
नाणनिसेहणसमत्यमेवंपि । अप्पडिसेहाउ चिय संसिद्धं नाणमेवन्ति ॥२॥" यदप्युक्तं-'ज्ञाने सति परस्परं विवा-10२० दयोगतश्चित्तकालुप्यादिभाव' इति, तदप्यपरिभावितभाषितं, इह हि ज्ञानी परमार्थतः स एवोच्यते यो विवेकपूतात्मा ज्ञानगर्वमात्मनि सर्वथा न विधत्ते, यस्तु ज्ञानलवमासाधाकण्ठपीतासव इवोन्मत्तः सकलमपि जगत्तृणाय मन्यते स परमार्थनाज्ञानी वेदितव्यो, ज्ञानफलाभावात् , ज्ञानफलं हि रागादिदोषगणनिरासः, स चेन्न भवति तर्हि न ॥२५॥ | परमाथतस्तत् ज्ञान, उक्तं च-"तज्ज्ञानमेव न भवति यस्मित्रुदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकर-18|२४
*CROSCORLSES
दीप अनुक्रम [१४०]
१ज्ञाननिषेधन हेतुज्ञानमितरता भवेत् ! यदि शागम् । मभ्युपगमे तस्स कथं बहानं श्रेयः॥१॥ अचाहानं न तकत् शाननिषेधनसमर्थमेवमपि । मप्रतिधादेव मंसिर ज्ञानमेवमिति ॥ २॥
~461~