________________
आगम
(४४)
प्रत
सूत्रांक
[४४]
दीप
अनुक्रम [१३७]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४४]/गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
लेखना - "चत्तरि विचित्ताई बिगईनिज्जूहियाई चत्तारि । संवच्छरे उ दोन्नि उ एगंतरियं च आयामं ॥ १॥ नाइवि-गिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्नेवि य छम्मासे होइ विगिद्धं तवोकम्मं ॥ २॥ वासं च को डिसहियं आयामं कट्टु आणुपुवीए। गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ||३||" भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यासः, तथा 'विहारकल्प' इति विहरणं विहारः तस्य कल्पो व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रन्थे स विहारकल्पः, तथा ('चरणविधि'रिति) चरणं चारित्रं तस्य विधिर्यत्र वर्ण्यते स चरणविधिः, तथा 'आतुरप्रत्याख्यान' मिति आतुरः| चिकित्सा क्रियाव्यपेतस्तस्य प्रत्याख्यानं यत्राध्ययने विधिपूर्वकमुपवर्ण्यते तदातुरप्रत्याख्यानं, विधिश्वातुरस्य प्रत्याख्यानदानविषये चूर्णिकृतैवमुपदर्शितः-- "गिलाणं किरियातीयं गीयत्था पञ्चक्खायेंति दिणे २ दइहासं करेंता अंते य सबदवदायणाए भत्तवेरग्गं जणइत्ता भत्ते वितिण्हस्स भवचरिमपचक्खाणं कारवेति"त्ति । तथा ('महाप्रत्याख्यान' मिति) महत्प्रत्याख्यानं यत्र वर्ण्यते तन्महाप्रत्याख्यानं, इह चूर्णिणकारेण कृता भावना दर्श्यते— “धेरैकप्पेण जिणकपेण वा विहरिता अंते थेरकप्पिया बारस वासे संलेहणं करेत्ता जिणकप्पिया पुण विहारेणेव संलीढा तहावि जहाजुत्तं संलेहणं
१ चत्वारि विचित्राणि विकृतिनिर्यूढानि चत्वारि संवत्सरौ तु द्वौ तु एकान्तरितं चाचामाम्लम् ॥ १ ॥ नातिविकृष्टं च तपः पण्मासान् परिमितं चाचामालम् । अन्यानपि षण्मासान् भवति विष्टं तपःकर्म ॥ २ ॥ वर्षे च कोटी सहितानि आचामाम्लानि कृत्वाऽनुपूर्व्या । गिरिकन्दरां तु गला पादपोपगमनमथ करोति ॥ २ ॥ २ ग्लानं क्रियातीतं गीतार्थाः प्रत्याख्यापयन्ति दिने दिने द्रव्यहासं कारयन्तोऽन्ते च सर्वद्रव्यदर्शनेन भक्तवैराग्यं जनयित्वा मकै वितृष्णस्य भवचरमप्रत्याख्यानं कारयन्तीति । ३ स्थविरकल्पेन जिनकल्पेन वा वित्यान्ते स्थविरकल्पिका द्वादश वर्षाणि संलेखनां कृता जिनकल्पिकाः पुनर्विद्वारेणैव संलिखिता
For Parts Only
~422~
उत्कालि काधि०
५
१०