________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [३५-३६]/गाथा ||७४...|| .............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [३५-३६]
दीप अनुक्रम [११९-१२०]
|से जहानामए' इत्यादि,स यथानामकः कोऽपि पुरुषोऽव्यक्तं स्वप्नं प्रतिसंवेदयेत् , अव्यक्तं नाम सकलविशेषविकलमनि- प्रतिरोधक
देश्यमितियावत् खप्नमिति प्रज्ञापकः सूत्रकारो वदति, स तु प्रतिपत्ता स्वप्नादिव्यक्तिविकलं किञ्चिदनिर्देश्यमेव तदानी दृष्टान्तो | गृह्णाति, तथाऽनेन प्रतिपत्रा 'सुविणोत्ति उग्गहिए'त्ति स्वप्नमिति अवगृहीतं, अत्रापि खप्न इति प्रज्ञापको वदति, स: मल्लकतु प्रतिपत्ता अशेषविशेषषियुक्तमेवावगृहीतवान् , तथा चाह-न पुनरेवं जानाति-क एष खप्न इति ?, स्वप्न इत्यपि तमय दृष्ट्वान्तश्च न जानातीति भावः, तत ईहां प्रविशतीत्यादि प्राग्वत् , एवं खप्तमधिकृत्य नोइन्द्रियस्यार्थावग्रहादयः प्रतिपादिताः।
म. ३६ अनेन चोलेखेनान्यत्रापि विषये वेदितव्याः,तदेवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणां कुर्वता प्रसङ्गतोऽष्टाविंशतिसञ्जया अपि मतिज्ञानस्य भेदाः सप्रपञ्चमुक्ताः,सम्प्रति मलकदृष्टान्तमुपसंहरति-'सेत्तं मल्लगदिद्रुतेणं एवं मल्लकदृष्टान्तेन व्यञ्जना-15 वग्रहस्य प्ररूपणा । एते चावग्रहादयोऽष्टाविंशतिभेदाः प्रत्येक बह्वादिभिः सेतरैः सर्वसञ्जयया द्वादशसञ्जाथै दैभिद्यमाना यदा विवक्ष्यन्ते तदा पत्रिंशदधिकं भेदानां शतत्रयं भवति, तत्र बहादयः शब्दमधिकृत्य भाव्यन्ते-राजपटहादिना-12 नाशब्दसमूहं पृथगेकैकं यदाऽवगृह्णाति तथा बह्नवग्रहः, यदा त्वेकमेव कञ्चिच्छब्दमववाति तदाऽबहवग्रहः, तथा शङ्खपटहादिनानाशब्दसमूहमध्ये एकैकं शब्दमनेकैः पर्यायः स्निग्धगाम्भीर्यादिभिर्विशिष्टं यथावस्थितं यदाऽवगृह्णाति तदा स बहुविधावग्रहः, यदा त्वेकमनेकं वा शब्दमेकपर्यायविशिष्टमवगृह्णाति तदा सोऽबहुविधावग्रहः, यदा तु अचि-| रेण जानाति तदा स क्षिप्रावग्रहः, यदा तु चिरेण तदाऽक्षिप्रावग्रहः, तमेव शब्द स्वरूपेण यदा जानाति न लिङ्गप-18|१३
STREATMoremation
weredturarycom
~376~