________________
आगम
(४४)
प्रत
सूत्रांक [३५-३६]
दीप
अनुक्रम
[११९
-१२०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [३५-३६]/ गाथा ||७४...||
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नदीवृत्तिः
॥ १७९ ॥
Educator
यादप्यारभ्य किञ्चित्किञ्चिदव्यक्तं ग्रहणमागच्छन्तीति प्रतिपत्तव्यं ? 'जं वंजणोग्गहणमिति भणियं विन्नाणं अवचमिति वचनप्रमाण्यात्, 'असंखेज्जेत्यादि, आदित आरभ्य प्रतिसमयप्रवेशनेनासङ्ख्येयान् समयान् यावत् ये प्रविष्टा स्तेऽसङ्ख्ये यसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति - अर्थावग्रहरूपविज्ञानग्राद्यतामुपपद्यन्ते, असङ्ख्येयसमयप्रविष्टेषु तेषु चरमसमये प्रविष्टाः पुद्गला अर्थावग्रहविज्ञानमुपजनयन्तीत्यर्थः, अर्थावग्रहविज्ञानाच्च प्राक् सर्वोऽपि व्यञ्जनावग्रहः, एषा प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा । व्यञ्जनावग्रहस्य च कालो जघन्यत आवलिकाऽसङ्ख्येयभागः उत्कर्षतः सङ्ख्येयावलिकाः, ता अपि सोया आवलिका आनपानपृथक्त्वकालमाना वेदितव्याः, यत उक्तम् - "वंजणैवग्गहकालो आवलियासंखभागतुलो उ । थोवा उकोसा पुण आणापाणूपुहुत्तंति ॥ १ ॥” 'सेत्त 'मित्यादि निगमनं, सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा ।
'से किं तमित्यादि, अथ कथं मलकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा ?, सोऽनिर्दिष्टखरूपो यथानामकः कश्चि त्पुरुषः 'आपाकशिरसः' आपाकः प्रतीतः तस्य शिरसो मलकं- शरावं गृहीत्वा, इदं हि किल रूक्षं भवति ततोऽस्योपादानं, तत्र मल्लके एकमुदकविन्दुं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः, ततो द्वितीयं प्रक्षिपेत्सोऽपि
१ यद्यञ्जनानग्रहणमिति भणितं विज्ञानमन्यचं. २ व्यञ्जनावप्रदकाल आवलिका संख्यभागतुल्य एव स्तोकात् उरकृधत्पुनरान प्राणपृथक्त्वमिति ॥ १ ॥
For Parts Only
~369~
प्रतिबोधक
दृष्टान्ती
मछुकदृष्टान्तथ
सू. ३६
२०
॥ १७९॥ २४