________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [३४]/गाथा ||७४...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
धारणैकार्थिकानि अवग्रहादिकालमानंच
सुत्राक
[३४]
MAGAR
दीप
'से किं तमित्यादि सुगम यावद्धारणा इत्यादि, अत्रापि सामान्यत एकार्थानि विशेषार्थचिन्तायां पुनर्भिन्नार्थानि, तत्रापायानन्तरमवगतस्यार्थस्याविच्युत्याऽन्तर्मुहूर्त्तकालं यावद्धरणं धारणा, ततस्तमेवार्थमुपयोगात् च्युतं जघन्यतो|ऽन्तर्मुहर्तादुत्कर्षतोऽसङ्ख्येयकालात् परतो यत्स्मरणं सा धारणा, तथा स्थापनं स्थापना, अपायावधारितस्यार्थस्य
ददि स्थापनं, वासनेत्यर्थः, अन्ये तु धारणास्थापनयोय॑त्यासेन खरूपमाचक्षते, तथा प्रतिष्ठापनं प्रतिष्ठा-अपायावधा|रितस्यैवार्थस्य हदि प्रभेदेन प्रतिष्ठापनमित्यर्थः, कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थधारणमित्यर्थः । 'सेत्तं धारणा' सेयं धारणा ॥ सम्प्रति अवग्रहादेः कालप्रमाणप्रतिपादनार्थमाहउग्गहे इक्कसमइए, अंतोमुहृत्तिआ ईहा,अंतोमुहुत्तिए अवाए, धारणा संखेज्जं वा कालं असंखेज वा कालं ॥ (सू. ३५)॥ एवं अट्ठावीसइविहस्स आभिणिबोहिअनाणस्स वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगदिटुंतेण मल्लगदिटुंतेण यासे किं तंपडिवोहगदिटुंतेणं?,पडिबोहगदिट्टतेणं से जहानामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिवोहिजा अमुगा अमुगत्ति, तत्थ चोअगे पन्नवगं एवं वयासी-किं एगसमयपविटा पुग्गला गहणमागच्छति दुसमयपविट्रा पुग्गला गहणमागच्छति जाव दससमयपविट्ठा पुग्गला गहणमागच्छंति संखिजसमयपविट्ठा पुग्गला गहणमागच्छति
अनुक्रम [११७]
।
SARERatinintamatara
HIRTERSitaram.org
~364~