________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||१|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक ||१||
दीप
दोपरार्थसम्पदमाह। तथा 'जगन्नाथ' इह जगच्छब्देनसकलचराचरपरिग्रहः, नाथशब्देन च योगक्षेमकृदभिधीयते, योगक्षे
मकृत् नाथ' इति विद्वत्प्रवादात् , ततश्च जगतः-सकलचराचररूपस्य यथावस्थितखरूपप्ररूपणद्वारेण वितथप्ररूपणा
पायेभ्यः पालनाच नाथ इव नाथो जगन्नाथः, अनेनापि परार्थसम्पदमाह। तथा 'जगद्वन्धुः इह जगच्छब्देन सकलपाहणिगणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन है सुखस्थापकत्वाद्वन्धुरिव बन्धुर्जगद्वन्धुः, सकलजगदव्यापादनोपदेशप्रणयनं च भगवतः सुप्रतीतम् , तथा चाचारसूत्र
"सव्ये पाणा सव्वे भूया सब्बे जीवा सब्वे सचा न हंतवा न अज्जावेयवा न परिघेतवा न उवद्दवेयबा, एस धम्मे सुद्धे धुवे नीए सासए समेञ्च लोयं खेयन्नेहिं पबेइए" इत्यादि, एतेन संसारमोचकानां व्यापायोपकृतये दुःखितसत्त्वव्यापादनमुपदिशतामकुशलमार्गप्रवृत्तत्वमायेदितं द्रष्टव्यं, यतस्ते एवमाहुः-यत्परिणामसुन्दरं तदापातकटुकमपि परेषामाधेयं, यथा रोगोपशमनमौषधं, परिणामसुन्दरं च दुःखितसत्वानां व्यापादनमिति, तथाहि-कृमिकीटपतङ्गमशकलावकचटककुष्टिकमहादरिद्रान्धपङ्ग्वादयो दुःखितजन्तवः पापकर्मोदयवशात्संसारसागरमभिप्लवन्ते, ततस्तेऽवश्यं तत्पापक्षपणाय परोपकारकरणैकरसिकमानसेन व्यापादनीयाः, तेषां हि व्यापादने महादुःखमतीवो
१ सर्व प्राणाः सर्वं भूताः सर्वे जीवाः सर्वे सत्ता न हन्दच्या नाकापयितव्या न परिग्रहीतल्या नोपदोतव्याः, एष धर्मः शुदो भुमो नीतियुक्तः (नियः मैखिका)। शाश्वतः समेत्य छोकं खेद प्रवेदितः
अनुक्रम
करु
For P
OW
~36~