________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६८|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
ता
गाथा ||६६
965RESEAR-
55
कथं त्वं न सम्यक् पाठितः ?, ततः स प्राचीनं वृत्तान्तं सकलमचीकथत् , यावदेतख ज्ञानं सर्वं सत्यं न कल्पकलिलाममेति, ततो गुरुणा विमृश्यकारी पृष्टः-कथय वत्स ! कथं त्वयेदं ज्ञातमिति ?, ततः स प्राह-मया युष्म- पिगणित्पादादेशेन विमर्शः कर्तुमारब्धो-यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव, विशेषचिन्तायां तु किं हस्तिनी उत हस्तिन्याः, तत्र कायिकी दृष्ट्वा हस्तिन्या इति निश्चितं, दक्षिणेन च पार्थे वृत्तिसमारूढयालीवितान आलुनविशीणों हस्तिनीकृतो दृष्टो न वामपार्थे ततो निश्चिक्ये-नूनं यामेन चक्षुषा काणेति, तथा नान्य एवंवि- ५ धपरिकरोपेतो हस्तिन्यामधिरूढो गन्तुमईति ततोऽवश्यं राजकीयं किमपि मानुषं यातीति निश्चितं, तच मानुषं कचित्प्रदेशे हस्तिन्या उत्तीर्य शरीरचिन्तां कृतवत् , कायिकी दृष्ट्वा राजीति निश्चितं, वृक्षावलमरक्तवस्त्रदशालेशदर्शनात् सभर्तृका, भूमी हस्तं निवेश्योत्थानाकारदर्शनाद्गुी, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने कल्येति । वृद्धखियाः प्रश्नानन्तरं घटनिपाते चैवं विमर्शः कृतो-यथैप घटो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति । तत एवमुक्त गुरुणा स विमृश्यकारी चक्षुपा सानन्दमीक्षितः प्रशंसितश्च, द्वितीयं प्रत्युवाच-तब दोपो यन्न विमर्श | करोपि, न मम, वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृताः विमर्श तु यूयमिति । विमृश्यकारिणो वैनयिकी बुद्धिः१। 'अ-I स्थसत्थे'त्ति अर्थशास्त्रे कल्पको मन्त्री दृष्टान्तो, 'दहिकुंडग उच्छकलावओ य' इति संविधानके, लेह'त्ति लिपिपरिज्ञान, 'गणिए'त्ति गणितपरिज्ञानं, एते च द्वे अपि वैनयिक्यौ बुद्धी २-३-४ । 'कू'त्ति खातपरिज्ञानकुशलेन केनाप्युक्तं
-६८
दीप अनुक्रम [१०१-१०३]
१३
~332~