________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूल [२७]/गाथा ||६८|| ................................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा
||६६
गाथाद्वयार्थः कथानकेभ्योऽवसेयः, तानि च ग्रन्थगौरवभयात्संक्षेयेणोच्यन्ते-तत्र 'निमित्ते' इति, कचित्पुरे वैनयिक्यां कोऽपि सिद्धपुत्रकः, तस्य द्वौ शिष्यौ निमित्तशास्त्रमधीतवन्ती, एको बहुमानपुरस्सरं गुरोविनयपरायणो यत्कि
निमित्व
| दृष्टान्तः मपि गुरुरुपदिशति तत्सर्वं ततिप्रतिपद्य स्वचेतसि निरन्तरं विमृशति, विमृशतश्च यत्र कापि सन्देह उपजायते | तत्र भूयोऽपि विनयेन गुरुपादमूलमागत्य पृच्छति, एवं निरन्तरं विमर्शपूर्व शास्त्रार्थं तस्य चिन्तयतः प्रज्ञा प्रकर्षमुप-11 जगाम, द्वितीयस्त्वेतदुणविकलः, तौ चान्यदा गुरुनिर्देशात् क्वचित्प्रत्यासन्ने ग्रामे गन्तुं प्रवृत्ती, पथि च कानिचित् महान्ति पदानि तावदर्शता, तत्र विमृश्यकारिणा पृष्टं-भोः कस्यामूनि पदानि ?, तेनोक्तं-किमत्र प्रष्टव्यं हस्तिनोऽमूनि पदानि?, तो विमृश्यकारी प्राह-मैवं भाषिष्ठाः, हस्तिन्या अमूनि पदानि, सा च हस्तिनी पामेन चक्षुषा काणा, तां चाधिरूढा गच्छति काचिद्राज्ञी, सा च सभर्तृका गुर्वी च प्रजने कल्या, अद्य श्री वा प्रसविष्यति, पुत्रश्च तस्या भविष्यति, तत एवमुक्ते सोऽविमृश्यकारी ब्रूते-कथमेतदवसीयते?, विमृश्यकारी प्राह-'ज्ञानं प्रत्ययसार मित्राने प्रत्ययतो व्यक्तं भविष्यति, ततः प्राप्तौ तौ विवक्षितं ग्राम, दृष्टा चावासिता तस्य ग्रामस्य बहिःप्रदेशे महासरस्तटे राज्ञी, परिभाविता च हस्तिनी बामेन चक्षुपा काणा (ग्रन्थाग्रं-५०००) अत्रान्तरे च काचिद्दासचेडी महत्तमं प्रत्याह-वर्धाप्यसे राज्ञः पुत्रलाभेनेति, ततः शब्दितो विमृश्यकारिणा द्वितीयः-परिभावय दासचेडी-1|१२
-६८॥
हि-प्र-
१०
दीप अनुक्रम [१०१-१०३]
SAREitaininamarana
~330~