________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
||६२
-६५||
दीप
अनुक्रम
[९७
-१००]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ ( मूलं + वृत्तिः)
मूलं [२७] / गाथा ||६५ || .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
सहस्रं च
मिनी कृता । देव्या औत्पत्तिकी बुद्धिः २५ । 'इच्छा य मह'त्ति काचित् स्त्री, तस्या मर्त्ता पञ्चत्वमधिगतः, सा च वृद्धि- १ औत्पतिप्रयुक्तं द्रव्यं लोकेभ्यो न लभते, ततः पतिमित्रं भणितवती-मम दापय ठोकेभ्यो धनर्मिति, ततस्तेनोक-यदि मम क्यामिच्छाभागं प्रयच्छसि ततोऽनयोक्तं यदिच्छसि तन्मयं दद्या इति, ततस्तेन लोकेभ्यः सर्व द्रव्यमुद्राहित, तस्यै स्तोकं प्रय-ममशतच्छति, सा नेच्छति, ततो जातो राजकुले व्यवहारः, ततः कारणिकैर्यदुद्वाहितं द्रव्यं तत्सर्वमानायितं, कृतौ द्वौ भागौ, एको महान् द्वितीयोऽल्प इति, ततः पृष्टः कारणिकैः स पुरुषः-कं भागं त्वमिच्छसि १, स प्राह- महान्तं इति, ततः कारणिकैरक्षरार्थो विचारितो यदिच्छसि तन्मयं दद्या इति, त्वमिच्छसि महान्तं भागं ततो महान् भांग एतस्याः, द्वितीयस्तु तवेति । कारणिकानामौत्पत्तिकी बुद्धिः २६ । 'सयसहस्से 'ति कोऽपि परित्राजकः, तस्य रूप्यमयं महाप्रमाणं भाजनं खोरयसंज्ञं, स च यदेकवारं शृणोति तत्सर्वं तथैवावधारयति, ततः स निजप्रज्ञागर्व मुद्वहन् सर्वसमक्षं प्रतिज्ञां कृतवान्- यो नाम मामपूर्व श्रावयति तस्मै ददामीदं भाजनमिति, न च कोऽप्यपूर्वं श्रावयितुं शक्नोति स हि यत्किमपि शृणोति तत्सर्वमस्खलितं तथैवानुवदति, वदते च-अग्रेऽपीदं मया श्रुतं कथमन्यथाऽहमस्खलितं भणामीति, तत्सर्वत्र ख्यातिमगमत्, ततः केनापि सिद्धपुत्रकेण ज्ञाततत्प्रतिज्ञेन तं प्रत्युक्तम्- अहमपूर्वं श्रावयिष्यामि, ततो मिलितो भूयान् लोको राजसमक्षं व्यवहारो बभूव, ततः सिद्धपुत्रोऽपाठीत् - "तुज्झ पिया मह पिउणो धारेह
१ तब पिता मम पितुर्धारयति अनूनं शतसहस्रम् | यदि श्रुतपूर्वं ददातु अय न श्रुतं लोकं ददातु ॥ १ ॥
Education Internation
For Parts Only
~328~
५
१०
१२