________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
दृष्टान्ताः
966
गाथा ||६२-६५||
6
श्रीमलय- भविष्यन्तीति तन्मध्यादेकः कश्चित् प्रतिच्छन्दभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्म गिरीया |
बुद्धिनन्दीवृत्तिः
इति, ततो निवेदितमेतद्राज्ञे नियुक्तपुरुषैः, राजा च निरुत्तरीकृतस्तूष्णीमास्ते। ततः पुनरपि कतिचिदिनानन्तरं
जीर्णहस्ती रोगग्रस्तो मुमूर्षुग्रामे राजा प्रेपितो, यथाऽयं हस्ती मृत इति न निवेदनीयो, अथ च प्रतिदिवसमस्य बातो ॥१४॥ कथनीया, अकथने महान् ग्रामस्य दण्डः, एवं च राजादेशे समागते तथैव मिलितः सर्वोऽपि बहिः सभायां ग्रामः,
पृष्टश्च रोहकः, ततो रोहकेणोक्तं-दीयतामसी यवसः पश्चाद् यद्भविष्यति तत्करिष्यामि, ततो रोहकादेशेन दत्तो४ यवसस्तस्मै, रात्री च स हस्ती पञ्चत्वमुपागमत् , ततो रोहकवचनतो ग्रामेण गत्वा राजे निवेदितं-देव! अद्य हस्ती न निषीदति नोत्तिष्ठति न कवलं गृह्णाति नापि नीहारं करोति नाप्युच्छ्रासनिश्वासी विदधाति, किंबहुना ?, देव !| कामपि सचेतनचेष्टां न करोति, ततो राज्ञा भणितं-
किरे मृतो हस्ती ?, ततो ग्राम आह-देव ! देवपादा एवं| ब्रुवते, न बयमिति, तत एवमुक्ते राजा मौनमाधाय स्थितः, आगतो ग्रामलोकः खग्रामे । ततो भूयोऽपि कतिपय|दिनातिक्रमे राजा समादिष्टयान्---अस्ति यौष्माकीणे ग्रामे सुखादुजलसम्पूर्णः कूपः, स इह सत्वरं प्रेषितव्यः, तत]
४ ॥१४७॥ एवमादिष्टो ग्रामो रोहकं पृष्टवान्, रोहकचोवाच-एप प्रामेयकः कृपो, ग्रामेयकश्च स्वभावाद्भीरुर्भवति न च सजा
तीयमन्तरेण विश्वासमुपगच्छति, ततो नागरिकः कश्चिदेकः कृपः प्रेष्यतां येन तत्रैप विश्वस्य तेन सह समागच्छतीति, पा२५ Pएवं निरुत्तरीकृत्य मुत्कलिता राजनियुक्ताः पुरुषाः, तैश्च राज्ञो निवेदितं, राजा खचेतसि रोहकस्य वुद्ध्यतिशयं प
-
0
-0-5
-
दीप अनुक्रम [९७
००)
I.KA.
Auditurary.com
~305~