________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||१|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय- गिरीया नन्दीवृत्तिः
प्रामाण्य
प्रत सूत्रांक ||१||
॥९॥
NAGRICANADOSANSAR
दीप
पशमानांशब्दादाच केवलादप्यवैपरीत्येन वाच्यवाचकभावलक्षणः सम्बन्धोऽवगमपथमृच्छति, तथाहि-सर्वे एव सर्व-12 वेदिनः सुमेरुजम्बूद्वीपादीनानगृहीतसङ्केता अपि तत्तच्छच्दवाच्यानेव प्रतिपद्यन्ते तैरेव तथाप्ररूपणात्, कल्पान्तरवर्तिमिरन्यरेवं प्ररूपिता इति तैरपि तथा प्ररूपिता इति चेत्, ननु तेषामपि कल्पान्तरवर्त्तिनां तथाप्ररूपणे को हेतुरिति वाच्यम्, तदन्यैरेवं प्ररूपणादिति चेत् अत्रापि स एव प्रसङ्गः, समाधिरपि स एवेति चेत् , ननु तर्हि सिद्धः सुमेर्वार्थानां तदभिधायकानां च वास्तवः सम्बन्धः, सर्वकल्पवर्तिभिरपि सर्ववेदिभिस्तेषां सुमेर्यादिशब्दवाच्यतया प्ररूपणात, अनादित्वात्संसारस्य कदाचिकैश्चिदन्यथापि सा प्ररूपणा कृता भविष्यतीति चेत्, न, अतीन्द्रियत्वेनात्र प्रमाणाभावात्, सर्वैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि न प्रमाणमिति चेत् , न, अत्र प्रमाणोपपत्तेः, तथाहि-शाक्यमुनिना सम्प्रति सुमेयादिकोऽर्थः सुमेर्यादिशब्देन प्ररूपितः, स च सुमेर्वादौ सुमेर्यादिशब्दप्रयोगः सङ्केतद्वारेणाप्यतत्स्वभावतायां तयोर्नोपपघते, तत्स्वभावत्वाभ्युपगमे च सिद्ध नः समीहितम्,अनादावपि काले तयोः तत्वभावत्वात् ,तत्समानपरिणामस्य प्रवाहतो नित्सत्यात् तत्र सम्बन्धाभ्युपगमाद्, इत्थं चैतदङ्गीकर्तव्यमन्यथाऽनादित्वात्संसारस्य कदाचिदन्यतोऽपि धूमादेभोवो |भविष्यतीत्येवं व्यभिचारशङ्का धूमधूमध्वजादिपु प्रसरन्ती दुर्निवारेसलं दुर्मतिविस्पन्दितेषु प्रयासेन, ननु यदि पारमा[र्थिकसम्बन्धनिबद्धखरूपत्वादिमे शब्दाः तात्त्विकार्थाभिधानप्रभविष्णवः तर्हि दर्शनान्तरनिवेशिपुरुषपरिकल्पितेषु वाच्येष्येतेषां प्रवृतिर्नोपपद्येत, परस्परविरुद्धत्वेन तेषामर्थानां खरूपतोऽभावात्, यदपि च विनष्टमनुत्पन्नं वा
अनुक्रम
॥९
॥
~29~