________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................. मूलं [२२/गाथा ||५९||............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
रासः
सुत्राक
[२२]
दीप
श्रीमलय- दर्शयति-"नाणंमि दंसणंमि व एत्तो एगयरबंमि उवउत्ता । सवस्स केवलिस्सा जुगवं दो नत्थि उवओगा ॥२२॥" शानदर्शगिरीया ज्ञाने तथा दर्शने वाशब्दो विकल्पार्थः, अनयोरेककालम् एकतरस्मिन् कस्मिंश्चिदुपयुक्ताः केवलिनो, न तु द्वयोः, यतः। नन्दाचा सर्वस्य केवलिनो युगपत् द्वाबुपयोगी न स्त इति, तस्मादेतत्सूत्रबलादपि क्रमेण ज्ञानं दर्शनं च सिद्धं । अपि च॥१३८॥ 'उवओगो एगयरो पणवीसइमे सए सिणायस्स । भणिओ वियडत्थोचिय छट्ठद्देसे विससेणं ॥ २३॥ भगवत्यां
पञ्चविंशतितमे शते अध्ययनापरपर्याये षष्ठोद्देशके स्नातकस्य-केवलिनो 'विशेपेण विशेषतः एकतर उपयोगो भणितः, तत्कथमेवमागमार्थमुपलभ्यात्मानं विप्रलम्भेमहि । साम्प्रतं सिद्धान्तवाद्येव जिनभद्रगणिक्षमाश्रमण आत्मनोऽनुद्धतत्वमागमभक्तिं च परां ख्यापयन्नाह–'कस्स व नाणुमयमिणं जिणस्स जइ होज दोन्नि उपयोगा । नूणं न होंति जुग जो निसिद्धा सुए बहुसो ॥ २४ ॥' निगदसिद्धेत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-अथशब्द इहोपन्यासार्थः, पूर्वमुद्देशसूत्रे मनःपर्यवज्ञानानन्तरं केवलज्ञानमुक्तं तत्सम्प्रति तात्पर्य निर्देशार्थमुपन्यस्यते इत्यर्थः, सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामा:-प्रयोगविससोभयजन्या उत्पादादयः पर्यायाः सर्वद्रव्यपरिणामास्तेषां भावः-सत्ता खलक्षणं खं स्वमसाधारणं रूपं तस्य विशेषण ज्ञापन
॥१३८॥ विज्ञप्तिः विज्ञानं या विज्ञप्तिः, परिच्छेद इत्यर्थः, तस्याः कारणं-हेतुः सर्वद्रव्यपरिणामविज्ञप्ति कारणं, केवलज्ञानमिति सम्बध्यते, उक्तं च-"संबदवाण पओगवीससामीसया जहाजोगं । परिणामा पजाया जम्मविणासादओ
सनद्रव्याणां प्रयोगविखसोभयजन्य समायोमम् । परिणामाः पर्याया जन्मविनाशादयो नेपाः ॥१॥
अनुक्रम [९०]
~287~