________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [२०]/गाथा ||५८...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सत्राक [२०]
एसमयसिद्धाः ततः सससमयसिद्धाः सङ्ग्येयगुणाः तेभ्यः षट्समयसिद्धाः सङ्ख्येयगुणा एवं समयसमयहाग्या तावद्वाच्यं!| सिद्धानामयावद् द्विसमयसिद्धाः सझयेयगुणाः, उक्तं च-"अट्ठसमयंमि थोबा संखेजगुणा उ सत्तसमपा उ। एवं पडिहायते। |जाय पुणो दोन्नि समया उ ॥१॥" अत्र 'अट्ठसमयंमी'त्यादी द्विगुसमाहारत्वादेकवचनं, गणनाद्वारे-सर्वसोका लिअष्टशतसिद्धाः ततः सप्साधिकशतसिद्धा अनन्तगुणाः तेभ्योऽपि षडधिकशतसिद्धाः अनन्तगुणाः तेभ्यः पञ्चाधिक-18
शतसिद्धा अनन्तगुणा एवमेकैकहान्या अनन्तगुणाः ताबद्वाच्या यावदेकपञ्चाशसिद्धेभ्यः पञ्चाशत्सिद्धा अनन्तगुणाः, ५ ततः तेभ्य एकोनपञ्चाशत्सिद्धा असङ्ख्येयगुणाः तेभ्योऽप्यष्टचत्वारिंशत्सिद्धा असायगुणाः, एवमेकैकपरिहान्या से तावद्वाच्यं यावत्पविंशतिसिद्धेभ्यः पञ्चविंशतिसिद्धा असङ्ख्येयगुणाः, ततः तेभ्यश्चतुर्विंशतिसिद्धाः सञ्जयेयगुणाः, तेभ्योऽपि त्रयोविंशतिसिद्धाः सङ्ख्येयगुणाः एवमेकैकहान्या सद्ध्येयगुणाः तावद्वाच्या यावद्विसिद्धेभ्य एकैकसिद्धाः सोयगुणाः, उक्तं च-"अट्ठसयसिद्ध थोवा सत्तहियसया अर्णतगुणिया य। एवं परिहार्यते सयगाओ जाय पन्नास ॥१॥ तत्तो पण्णासाओ असंखगुणिया उ जाव पणवीसं । पणवीसा आरंभा संखगुणा होंति एगं जा ॥ २॥" सम्प्रति अस्मिन्नेवाल्पबहुत्वद्वारे यो विशेपः सिद्धप्राभृते दर्शितः स विनेयजनानुग्रहाय दयते-तत्र सर्वस्तोका अधो-18 | १ असमये सोकाः संख्येयगुणास्तु सप्तसामयिकास्तु । एवं परिहीयमाणे यावत् पुनदिसाम विगस्तु ॥ १॥ २ अध्यातसि दाः सोकाः सताधिकशतं अनस्तगुणाय । एवं परिहीयमाणे शतायावत् पश्चाशत् ॥१॥ ततः पचाशतः असंख्य गुणास्तु यावसनविशतिः । पाविशतेः आरभ्य संमयगुणाः भवन्ति एक यावत् ॥ २॥
दीप अनुक्रम [८६]
AREErama
R
amurary.om
~266~