________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [२०]
A
दीप अनुक्रम [८६]
सोयगुणाः, लिङ्गद्वारे-पृहिलिङ्गसिद्धाः सर्व स्तोकाः तेभ्योऽप्यन्यलिसिद्धा असङ्ख्येयगुणाः तेभ्योऽपि खलिङ्ग-2 सिद्धा असत्यगुणाः, उक्त च-"गिहिअन्नसलिंगेहिं सिद्धा थोपा दुवे असंखगुणा" चारित्रद्वारे-सर्वनोकालाका सादोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः तेभ्यः सामायिकच्छे दोपस्थापनपरिहारविशुद्धिकसू
मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धा असवधेयगुणाः, सामायिकरहितं च छेदोपस्थापन भग्नचारित्रस्यावगन्तव्यं, तेभ्योऽपि सामायिकच्छेदोपस्थापनसूक्ष्मसम्प-IP
राययथाख्यातचारित्रसिद्धाः सत्येवगुणाः तेभ्योऽपि सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ग्येयगुणाः, Bउक्तं च-"थोवा परिहारचऊ पंचग संखा असंख छेयतिगं। छेयचउकं संखे सामाइयतिगं च संखगुणं ॥१॥" बुद्धद्वारे
सर्वस्तोकाः खयम्बुद्धसिद्धाः, तेभ्यः प्रत्येकबुद्धसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धीबोधितसिद्धाः सङ्ख्येयगुणाः लातेभ्योऽपि बुद्धबोधितसिद्धाः सङ्ख्येयगुणाः, ज्ञानद्वारे-मतिश्रुतमनःपर्यायज्ञानिनःसिद्धाः सर्वतो का तेभ्यो मतिश्रुतज्ञा निसिद्धाः सत्येयगुणाः तेभ्योऽपि मतिश्रुतावधिमनःपर्यवज्ञानिसिद्धा असाधेयगुणाः तेभ्योऽपि मतिश्रुतावधिज्ञानिसिद्धाः सोयगुणाः, उक्तं च-"मणपज्जवनाणतिगे दुगे चउके मणस्त नागस्त । थोवा संख असंखा ओहितिगे ढुति
सान्यखलिहः सिद्धाः खोका ये अध्ययुगाः। खोकार परिहारचनुके पक्ष के संपनमा अ गानिके पिच के संधपणा सामाविक INत्रिकेप संश्ययाः॥१॥मनापशवानपिके रिकेत मनःपर्यायानसोपनासंगाअरवित्रिक भवन्ति संबोयाः ॥१॥
नं.DI १सयस
READharana
For P
OW
K
aliditaram.org
~264~