________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [२०]/गाथा ||५८...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सुत्राक
[२०]]
दीप अनुक्रम [८६]
श्रीमलय- लभेजा अत्थेगइए नो लभेजा, एवं जहा रयणप्पभापुढविनेरइयस्स एवं जाव सबट्ठगदेवे" ३, वेदद्वारे प्रत्युत्पन्ननय- अनन्तरगिरीया मधिकृत्यापगतवेद एव सिध्यति, तद्भवानुभूतपूर्ववेदापेक्षया तु सर्वेष्वपि वेदेषु, उक्तं च-"अवगयो सिज्झइसिद्धकेवलनन्दादाता पशुप्पण्णं नयं पडुचाउ । सवेदिवि वेएहि सिज्झइ समईयनयवाया ॥१॥" तीर्थकृतः पुनः स्त्रीवेदे पुरुषवेदेशानम् ॥११६॥ वा, न नपुंसकयेदे ४, तथा तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे च अतीर्थे च सिध्यन्ति ५ लिङ्गद्वारे अन्य
लिङ्गे गृहस्थलिङ्गे खलिझे वा, एतच सर्व द्रव्यलिङ्गापेक्षया द्रष्टव्यं, संयमरूपभावलिङ्गापेक्षया तु खलिक एव, उक्तं च-"लिंगेण अन्नलिंगे गिहत्यलिंगे तहेब य सलिङ्गे । सबेहिं दवलिङ्गे भावेण सर्लिंग संजमओ ॥१॥" ६, चारित्रद्वारे प्रत्युत्पन्ननयापेक्षया यथाख्यातचारित्रे, तद्भवानुभूतपूर्वचरणापेक्षया तु केचित्सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनसूक्ष्मसम्परायवथाख्यातचारित्रिणः, केचित् सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः, उक्तं च-चरणमि अहक्खाए पचुप्पन्नेण सिज्झइ नएणं । पुवाणंतरचरणे तिचउकगपंचगगमेणं ॥१॥" तीर्थकृतः पुनः सामायिकसूक्ष्मसम्पराययथाख्यात चारित्रिण एव, बुद्धद्वारे प्रत्येकबुद्धाः। १९
१ समेत अरत्येकको नो लमेत, एवं यथा रत्नप्रभापृथ्वीनरपिकस्य एवं यावत् सर्वार्थकदेवाः । २ अपगतवेदः सिध्यति प्रत्युत्पनै नर्व प्रतीत्यैत्र । सर्वेष्वपि वेदेषु । १११६॥ सिध्यति समतीत नववादात् ॥ १॥ ३ लिऊन अन्य लिने गृहस्पलिके तथैव च खलिले । सर्वत्र व्यलिश भावेन खलिले संयमतः ॥१॥ ४ बरणे यथासपाते प्रत्युत्पनेम सिध्यति नयेन । पूर्वानम्तरबत्यो त्रिचतुझकपक्षकग मेन ॥1॥
For P
OW
Alanditurary.com
~243~