________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [१७/गाथा ||५७...|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सत्राक
[१७]
है दक्षिणपश्चिमायां, नैर्ऋतकोणानुसारेण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रे दंष्ट्रामतिक्रम्यात्रान्तरे यथोक्त
अन्तरप्रमाणो वैषाणिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायामेव दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि,81 दीपाः वायव्यकोणानुसारेण इत्यर्थः, त्रीणि शतानि योजनानां लवणसमुद्रमध्ये चतुर्थीदंष्ट्रामतिक्रम्यानान्तरे पूर्वोक्तप्रमाणो नङ्गोलिकनामा द्वीपो वर्त्तते, एवमेते चत्वारो द्वीपा हिमवतः चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च-RI “चुलेहिमवंतपुवावरेण विदिसासु सागरं तिसए । गंतूणंतरदीवा तिन्नि सए होति विच्छिन्ना ॥१॥ अउणापन्ननवसए किंचूणे परिहि एसिमे नामा। एगोरुज आभासिय वेसाणी चे नंगूली ॥२॥" तत एतेषामेकोरुकादीनां चतुण्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक २ चत्वारि २ योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्यूनपञ्चषष्ट्यधिकद्वादशयोजनशतपरिक्षेपाः यथोक्तपद्मवरवेदिकावनखण्डमण्डितपरिसराः हयकर्णगजकपणेगोकर्णशष्कुलीकपर्णनामानश्चत्वारो द्वीपाः, तद्यथा-एकोरुकस्य परतो हयकपणेः, आभासिकस्य परतो गजकर्णः, वैपाणिकस्स परतो गोकपणों नहोलीकस्य परतो शकुलीकणे इति, ततः एतेषामपि हयकर्णादीनां चतुण्णी द्वीपानां परतः पुनरपि यथाक्रम पूर्वोत्तरादिविदिक्षु प्रत्येकं पञ्च योजनशतानि व्यतिक्रम्य
दीप अनुक्रम
RORS-09
[८१]
CAMER
१वककहिमवतः पूर्वापरयोविविध सागर त्रिपाती । गत्वान्तरखीपाः श्रीणि वातानि भवन्ति विस्तीर्णाः ॥1॥ एकोनपापदधिकानि नव प्रतानि किचिनानि परिधिः एषामिमानि नामानि । एकोपक आभातिको पेषाणिकन नहोलिका ॥२॥
SARERatinintenarana
~216~