________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||५७...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
मनःपर्यव
शानं
प्रत
॥१०॥
[१७]]
श्रीमलय-18| इति प्रकटार्थ अमनुष्याणामुत्पद्यते इति, 'अमनुष्याः' देवादयः तेषामुत्पद्यते ?, एवं भगवता गौतमेन प्रश्ने कृते गिरीया सति परमाईन्त्यमहिना विराजमानखिलोकीपतिर्भगवान् वर्द्धमानखामी निर्वचनमभिधत्ते हे गौतम! सूत्रे दीर्घत्वं नन्दीवृत्तिः
सेर्लोपः सम्बोधने हखो वेति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचनादवसेयम् , यथा भो वयस्सा इत्यादौ, मनुष्याणामुत्पद्यते नामनुष्याणां, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात् , अत्राह-ननु गौतमोऽपि चतुईशपूर्वधरः सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव,
उक्तं च-"संखांतीतेऽवि भवे साहइ जं वा परो उ पुच्छेजा। न यणं अणाइसेसी वियाणई एस छउमत्थो॥१॥" कुततः किमर्थं पृच्छति?, उच्यते, शिष्यसम्प्रत्ययार्थ, तथाहि-तमर्थ स्खशिष्येभ्यः प्राप्य तेषां सम्प्रत्ययार्थं तत्समक्षं
भूयोऽपि भगवन्तं पृच्छति, अथवा इत्थमेव सूत्ररचनाकल्पः, ततो न कश्चिदोष इति । पुनरपि गौतम आह-यदि मनुष्याणामुत्पद्यते तर्हि किं सम्मूछिममनुष्याणामुत्पद्यते किंवा गर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते?, तत्र 'मूछो मोहसमुच्छ्राययोः' संमूर्छनं संमूर्छा भावे पञ् प्रत्ययः तेन निवृत्ताः सम्मूच्छिमाः, ते च वान्तादिसमुद्भवाः, तथा चोक्तं प्रज्ञापनायां-"केहि भंते! संमुच्छिममणुस्सा संमुच्छंति ?, गोअमा! अंतोमणुस्सखेत्ते पणयालीसाए
दीप
अनुक्रम
[८१]
संख्यातीतानपि भवान् कथयति यं वा परः पृच्छेत् । न चानतिशासी विजानीते एष छमस्यः॥१॥२ भदन्त ! समूच्छिममनुष्याः संमूच्छन्ति !, दिगौतम ! अन्तर्मनुष्य क्षेत्रे पचचत्वारिंशति
SAREarattinintamational
~213~