________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [१२]/गाथा ||१५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
वर्धमानोवधिःजघन्याय
वधिः
सू.१२
गाथा:
श्रीमलय-14 अथ किं वर्द्धमानकमवधिज्ञानं ?, सूरिराह-वर्द्धमानकमवधिज्ञान प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य, इह गिरीया सामान्यतो द्रव्यलेश्योपरञ्जितं चित्तमध्यवसायस्थानमुच्यते, तचानवस्थितं, तत्तलेश्याव्यसाचिव्ये विशेषसम्भवात् , नन्दीवृत्तिः
ततो बहुवचनमुक्तं, 'प्रशस्तेष्वि'ति, अनेन चाप्रशस्त कृष्णादिद्रव्यलेश्योपरजितव्यवच्छेदमाह, प्रशस्तेष्वध्यवसायेषु वर्त्तमानस्येति, किमुक्तं भवति ?-प्रशस्ताध्यवसायस्थानकलितस्य, 'सर्वतः समन्तादवधिः परिवर्द्धते इति सम्बन्धः, अनेनाविरतसम्यग्दृष्टेरपि परिवर्द्धमानकोऽवधिर्भवतीत्याख्यायते, तथा 'वद्धमाणचरित्तस्स' प्रशस्तेष्वध्यवसायस्थानेषु वर्धमानचारित्रस्य, एतेन देशविरतिसर्वविरतयोर्वर्द्धमानकमवधिमभिधत्ते, वर्द्धमानकचावधिरुत्तरोत्तरां विशुद्धिमासा
दयतो भवति नान्यथा तत आह-'विशुध्यमानस्य' तदावरणकमलकलङ्कविगमत उत्तरोत्तरविशुद्धिमासादयतः, दि अनेनाविरतसम्यग्दृष्टे«मानकावधेः शुद्धिजन्यत्वमाह, तथा 'विशुद्यमानचारित्रस्य च' इदं च विशेषणं देशविरत
सर्वविरतयोर्वेदितव्यम् 'सर्वतः' सर्वासु दिक्षु समन्तादवधिः परिवर्द्धते । स च कस्यापि सर्वजघन्यादारभ्य प्रवर्द्धते, ततः प्रथमतः सर्वजघन्यमवधि प्रतिपादयति-त्रिसमयाहारकस्य' आहारयति-आहारं गृहातीत्याहारकः, त्रयः समयाः समाहृतास्त्रिसमय, त्रिसमयमाहारकरिखसमयाहारकः 'नामनाम्नैकार्थे समासो बहुल'मिति समासः तस्य K त्रिसमयाहारकस्य 'सूक्ष्मस्य' सूक्ष्मनामकर्मोदयवर्तिनः 'पनकजीवस्य' पनकश्चासौ जीवश्च पनकजीवः, पनकजीवो
RECEBOOK
||४८५७||
दीप अनुक्रम [६४-७३]
॥९०॥
२२
१प्राधान्ये
SARERatunintainational
~191~