________________
आगम
(४४)
ངལླཱཟླ
सूत्रांक
अनुक्रम [६०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [८]/गाथा ||४७...||
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
मलो अ ॥ १ ॥” अघातिनीनां तु रसस्पर्द्धकानि खरूपेण न सर्वघातीनि नापि देशघातीनि, केवलं सर्वघातिरसस्पर्द्धक सङ्घर्षतः सर्वघातिरससदृशानि भवन्ति, यथा स्वयमचौरा अपि चौरसम्पर्कतः चौरप्रतिभासाः, उक्तं च“जाण न विसओ घाइत्तर्णमि तापि सघाइरसो । जायइ घाइसगासेण चोरया बेहऽचोराणं ॥ १॥ तदेवमुक्तानि ॥ ७९ ॥ ॐ सर्वघातीनि देशघातीनि च रसस्पर्धकानि, सम्प्रति यथा क्षयोपशमो भवति तथा भाव्यते -तत्र देशघातिनीनां | मतिज्ञानावरणीयादिकर्मप्रकृतीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसायविशेषतो देशघातीनि कर्त्तुं शक्यन्ते, तथास्वाभाव्यात् कथमेतदव सेयमिति चेत् ?, उच्यते, इह यदि बन्धत एव देशघातीनि रसस्पर्द्धकानि भवेयुर्नाध्यवसायविशेषतः तथापरिणमनेनापि तर्हि मतिज्ञानादीनामभाव एव सर्वथा प्राप्नोति, तथाहि मत्यादीनि ज्ञानानि क्षायोपश- २० मिकाणि, यदुक्तमनुयोगद्वारेषु - "खंओवसमिया आभिणिवोहियनाणलद्धी खओवसमिया सुयनाणलद्धी खओवसमिया ओहिनाणलद्वी" इत्यादि, क्षयोपशमश्च विपाकोदयवतीनां प्रकृतीनां देशघातिनामेव रसस्पर्द्धकानामुदये भवति, न सर्वघातिनां, देशघातीनि च रसस्पर्द्धकानि बन्धमधिकृत्यानिवृत्तिवादरसम्परायांद्धायाः सङ्ख्येयेषु भागेषु गतेषु सत्सु तत ऊर्द्ध प्राप्यन्ते, ततस्तस्या अवस्थाया अर्वाक् सर्वथा मतिज्ञानादीनि न प्राप्नुवन्ति, सर्वघातिरसस्पर्द्ध कविपाको१ यासां न विषयो घातिरवे तासामपि सर्वपाती रसः । जायते घातिसंसर्गात् चौरतेवेहाचीराणाम् ॥ १ ॥ २. क्षायोपशमिकी अनिनियोधिनः क्षायोपशमिकी तशनलपिः क्षायोपशमिकी अवधिज्ञानसन्धिः ।
श्रीमलयगिरीया
नन्दीवृत्तिः
Educa
For Pal Use Only
~169~
क्षयोपशमप्रक्रिया.
१५
॥ ७९ ॥
४ २६
nary org