________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [-1/गाथा ||४४|| ...... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक ||४४||
गृहीतं सत्रमर्थ वाऽतिपरिचितं कृत्वाऽन्यत्पृच्छति स जाहकसमानः, स च योग्यः १३॥ सम्प्रति गोदृष्टान्तभावना क्रियते-यथा केनापि कौटुम्बिकेन कनिधित् पर्वणि चतुषचतुर्वेदपारगामिकेभ्यो विप्रेभ्यो गौर्दता, ततः ते परस्परमेयं चिन्तयामासुः-यथेयमेका गीश्चतुर्णामस्माकं ततः कथं कर्त्तव्या?, तत्रैकेनोक-परिपाट्या दुखतामिति, तञ्च समीचीनं प्रतिभातमिति सर्वेः प्रतिपन्नं, ततो यस्य प्रथमदिवसे गौरागता तेन चिन्तितं-यथाऽहमद्यैव धोक्ष्यामि, कल्ये पुनरन्यो धोयति, ततः किं निरर्थिकामस्याश्चारि बहामि, ततो न किञ्चिदपि तस्यै तेन दत्तं, एवं शेपैरपि, ततः सा श्वपाककुलनिपतितेव तृणसलिलादिविरहिता गतासुरभूत , ततः समुत्थितः तेषां धिरजातीयानामवर्णवादो लोके शेषगोदानादिलामव्यवच्छेदश्च,एवं शिष्या अपि ये चिन्तयन्ति-न खलु केवलाना-1 मस्माकमाचार्यो व्याख्यानयति, किन्तु प्रातीच्छिकानामपि, ततस्त एव विनयादिकं करिष्यन्ति, किमस्माकमिति !, प्रातीच्छिका अप्येवं चिन्तयन्ति-निजशिष्याः सर्वे करिष्यन्ति, किमस्माकं कियत्कालावस्थायिनामिति ?, ततस्तेपामेवं चिन्तयतामपान्तराल एवाचार्योऽवसीदति, लोके च तेषामवर्णवादो जायते, अन्यबापि च गच्छान्तरे | दुर्लभी तेषां सूत्रार्थों, ततस्ते गोप्रतिग्राहकचतुर्द्विजातय इवायोग्याः द्रष्टव्याः, उक्तं च-"अन्नो दुजिहि कलं निरत्थयं | से बहामि किं चारि? । चउचरणगविउ मया अवण्ण हाणी उ बडुआणं ॥१॥ सीसा पडिच्छिगाणं भरोत्ति तेऽपि १ अन्यो घोक्ष्यति कल्ये निरर्षिको मस्सा बदामी कि चारिम् ।। चतुश्चरणा चौता अव हानिस्तु बरहानाम् ॥१॥ शिष्याः प्रतीष्ठकानो मर इति वेऽपे च।
दीप
अनुक्रम [४६]
~128~