________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [-]/गाथा ||४४|| ...... ......................... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
4564
प्रत
सूत्रांक ||४३||
यथाशक्ति सम्पादयन्ति परेषामपि च यथायोग बुद्धीभैदयन्ति, ततो विधिसमासेवकाः कल्याणमिव ते महदकल्याणमासादयन्ति, उक्तं च-"आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेडा Ju१॥" ततोऽयोग्येभ्यः प्रकृताध्ययनप्रदाने तेषामनर्थोपनिपातः, स च वस्तुतो दातृकृत एवेति कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्राधिकृतगाथायां प्रथममयोग्यशिष्यविषये मुद्दशैलघनदृष्टान्त उपात्तः, स च काल्पनिकः, मुद्रशैलघनयोबेक्ष्यमाणप्रकारोऽहङ्कारादिन सम्भवति, तयोरचेतनत्वात् , केवलं शिष्यमतिवितानाय तो तथा कल्पयित्वा दृष्टान्त- ID त्वेनोपात्ती, न चैतदनुपपन्नं, आर्षेऽपि काल्पनिकदृष्टान्तस्याभ्यनुज्ञानात् , यदाह भगवान् भद्रबाहुखामी-"चरियं च कप्पियं वा आहरणं दुविहमेव पन्नत्तं । अत्थस्स साहणट्ठा इंधणमिव ओयणढाए ॥१॥" ततो नानुपपन्नः शैलघनष्टान्तः, तद्भावना चेयं-वह कचिद् गोष्पदायामरण्यान्यां मुद्गप्रमाणः क्षितिधरो मुदशैलाभिधो वर्तते, इतश्च
मुद्गशलजम्बूद्वीपप्रमाणः पुष्करावाभिधानो महामेघः, तत्र महर्षिनारदस्थानीयः कोऽपि कलहाभिनन्दी तयोः कलह- दृष्टान्तः.१ माधातुं प्रथमतो मुद्गशैलस्योपकण्ठमगमत् , गत्वा च तमेवमभाषिष्ट-भो मुद्गशैल ! कचिदवसरे महापुरुषस दसि जलेन भत्तुमशक्यो मुद्गशैल इति मया त्वगुणवर्णनायां क्रियमाणायां नामापि तव पुष्करावर्तों न सहते स्म, यथा
आमे घटे निहितं यथा जलं घर विनाशयति । इति सिद्धान्तहसमत्वाधार विनाशयति ॥1॥२ चरितं च कल्पितं वा आवरणं द्विवियमेव प्रथमम् । अर्थस्य साधनार्थ इन्धनमिबौदनार्थम् ॥
दीप अनुक्रम [४५]
OG
For P
OW
wwrejanmurary.org
~120